Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
१-निग्रहस्थानलक्षणम्
[६७ दिनोऽजिज्ञासितत्वात् । जिज्ञासायामदोषो जिज्ञासितं पुनरर्थस्य अन्यस्य प्रसङ्गपरंपरया ये ष ( ? ) पन्नादिना बहिःप्रतिवादिनः । प्राश्निकानाञ्च न्यायदर्शिनामिति । एभिः कथाविच्छेद एव करणीयो, नहि कश्चिदर्थः क्वचिक्रियमाणप्रसङ्गे न प्रयुज्यते । नैरात्म्यवादिनस्तु तत्साधने नृत्यगीत्यादेरपि तत्र प्रसङ्गात् । यथा प्रतिज्ञाभिधानपूर्वकं कश्चिकुर्यात् । नास्त्यात्मेति वयं बौद्धा ब्रूमः । के बौद्धाः। ये बुद्धस्य भगवतः शासनमभ्युपगताः। को बुद्धो भगवान (1) यस्य शासने भदन्ताश्वघोषः प्रबजितः । कः पुनर्भदन्ताश्वघोषः (1) यस्य राष्ट्रपालं नाम नाटकं (1) कीदृशंराष्ट्रपालं नाम नाटकमिति (1)प्रसंगं कृत्त्वा नान्द्यन्ते ततःप्रविशति सूत्रधार इति ।। पठेन्नृत्येद् गायेच्च । प्रतिवादी तश्च सर्वप्रसंगं नानुकतुं समर्थ इति पराजितः स्यादिति । सत्यसाधुसम्मतानाम्विदुषां तत्त्वचिन्ताप्रकारः । न चैवं प्रस्तुतस्य पर्यवसानं स भवति अनिश्चयफलत्त्वादनारम्भ एव वादस्य। ___कथञ्चैवं जयपराजयौ प्रतिवादिनोप्य(न)नुभाषणस्यैवंप्रकारस्य प्रसंगस्य विस्तरेणानुभाषणव्याजेन सम्भवादनिश्चितत्वाच्च । तस्माप्रतिज्ञावचनमेव तावन्न न्याय्यं कुतः पुनस्तत्राजिज्ञासितविशेषप्रसङ्गोपन्यासः । तद्वथाख्याप्रसङ्गवितथप्रलापश्च। सर्वेश्चायं प्रकारो दुर्मतिभिः शठाय सामयेनार्थप्रतिपादनेऽसमथैः प्रवर्तितो । यथा पुरुषातिशयपूर्वकानि तनुकरणभुवनादीनीति प्रतिज्ञाय तनुकरणभुवनव्याख्याव्याजेन सकलवैशेषिकशास्त्रार्थघोषणं, नित्यः शब्दोऽनित्यो वेति ( 1 ) वादे वादलक्षणप्रपञ्चप्रकाशनशास्त्रप्रणेतु मिनि प्रतिज्ञाततत्त्वनित्यताधिकरणशब्दघटान्यतरसद्वितीयो घट इति प्रतिज्ञामुपर' ०
नाङगस्तस्यैवाभिव्यक्तिरुत्तरेण पदद्वयन ॥ अजिज्ञासितं प्रतिवादिनाऽशास्त्राश्रयव्याजादिभिरित्यादिपदेनासम्बद्धप्रसङगपरिग्रहः । प्रक्षेपो नाममात्रेण घोषणं विस्तरेण । यथा बुद्धीन्द्रियदेहकलापव्यतिरेकात्मास्ति नास्तीत्येतावत् मात्रे वुभुत्सिते नैयायिकाः प्रमाणयन्ति । सदाद्यविशेषविषया विषयज्ञेयविषया मदीयाः प्रत्यक्षादयः प्रत्यया मदीयशरीरादिव्यतिरिक्तसम्वेदकसम्वेद्याः स्वकारणायत्तजन्मवत्वादिभ्यः पुरुषान्तर प्रत्ययवदिति ततः सदनित्यन्द्रव्यवत् कार्यकारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेष इति महता व्यासेन सदाद्यविशेषाद् व्याचक्षते। नह्यत्र स'दाद्यविशेषविषया विषयज्ञयविषयत्वन्धर्मविशेषणं कथंचिदपि प्रकृतसाध्यसिध्युपकारि । परव्यामोहनानुभाषणशक्तिविघातादिहेतोरित्यत्रादिशब्देनोत्तरप्रतिपत्तिशक्तिविघातहेतोः परिग्रहः क्रियमाणः प्रसङगो

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194