Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वादन्यायः
११२] नियतिपंदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति । अथ पुनरुक्तेनैव गतार्थत्त्वान्न पृथग्वाच्यं अयमपि नियतसाधनवाक्य एव दोषो वक्तव्यो न विस्तरकथायां व्याचक्षाणो हि कदाचिदसम्यश्रवणप्रतिपत्तिशङ्कया साक्षिप्रभृतीनां पुनः पुनब्रूयादिति न तत्र किञ्चिच्छलं । नाविषयादिति चेत् । नायगुरुर्न शिष्य इति न यत्नतः प्रतिपादनीयो येन पुनः
पुनरुच्यत इति । पुनर्वचने निग्रह एवेति चेत् । न (1) साक्षिणां यत्नेनप्रति16a पाद्यत्वात् । तदप्रतिपादने दोषाभिधानात्। प्रतिपादने दोषाभिधानात्।
दाहरणत्वेनोपन्यस्यति। नियतपदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति (15b9) नियतानां' पदानां प्रयोगो यस्मिन्निति कार्य । इदम्प्रतिक्षिपति
अर्थपुनरुक्तेनैव गतरार्थ)त्वान्न पृथग्वाच्यमिति । यथा हयेकशब्दप्रतिपादितेर्थे 69b तत्प्रतिपादनाय पर्या यशब्दान्तरमुपादीयमानमनर्थकन्तथा सामर्थ्यगम्येप्यर्थ इति
अर्थपुनरुक्तेनैवास्य सङग्रह इति समुदायार्थः। क्व पुनरेतत्प्रति'ज्ञादिवचनमर्थापत्तिलभ्यं पुनरुक्तं सन्निग्रहस्थानम्भवतीति प्रश्ने नियतप्रयोगे साधनवाक्ये (15b9) इत्येतदेवम्पक्षेण विवृणोति । अयमपि दोषो गम्यमानार्थपुनर्वचनकृतः साधनवाक्य एव नियतपदप्रयोग इति वर्तते। इदमुक्तम्भवति । यदा प्राश्निकाः शब्दार्थप्रमाणप्रविचयनिपुना [?णा]: प्रेक्षावन्तोत्यं तमवहितमनसश्च भवन्ति। प्रतिवाद्यपि तथाभूत एवेति वदन्ति यदन्तरेण न साध्यसिद्धिः तदेव प्रयोक्तव्यं । नाभ्यधिकमिति तदायन्दोषो नान्यथा यस्मात्करुणापरतन्त्रचेतसोऽनिबन्धनवत्सलाःप्रतिवादिनमतिद[?दुर्लभमिव शिष्यं न्यायववितारयितु यतन्ते तत्र पुनर्वचनमपि न दोषाय । एतदेवाह । व्याचक्षाणो हि वादी साक्षीप्रभृतीनामसम्यक्श्रवणप्रतिपत्तिशङका करणभूतया सम्यक्श्रवणप्रतिपत्यर्थम्पुनः पुन यादपीति (15bro)। नाविषय त्वादिति परः। इदमेव व्याचष्टे नायम्वादी गुरुः (15bII) प्रतिवादिनः । न शिष्यः प्रतिवाद्यपि वादिनः। द्वयोरपि परस्परजिगीषया व्यवस्थानादिति । तस्मात् न वादिना प्रतिवादी यत्नतः प्रतिपादनीयः। ने(15bII)त्याद्याचार्यः।
यदि नाम प्रतिवादी न प्रतिपाद्यते यत्नेन। साक्षिणस्त्ववश्यं यत्नेन प्रतिपाद्यास्त70a द्बोधना देव हि वादिनो जयोन्यथा च पराजय इति कथं साक्षिण एव न प्रति
पादयेत (?त्) किञ्चावश्यं साक्षिवत्प्रतिवाद्यपि प्रतिपाद्यः। कस्मात्तदप्रतिपादने दोषाभिधानात् । तच्छ (ले)न साक्षिप्रभृतयः प्रत्यवमृश्यन्ते यदि साक्षिप्रभृतयो न प्रतिपाद्या भवेयुस्ततो यद् भवद्भिः परिषत्प्रतिवादिभ्यान्त्रिरभिहितमविज्ञात मविज्ञातार्थ निग्रहस्थानमुक्तं (न्या० सू० ५।२।१६)। तद्विरुद्धघत इत्यर्थः।

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194