Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
.वादन्यायः
११८] ऽवश्यं विषयो दर्शनीयोऽन्यथा दूषणावृत्तेरिति ।
एवन्तर्हि नाऽननुभाषणं पृथनिग्रहस्थानंवाच्यं । (अ)प्रतिभया गतत्त्वात् । उत्तरस्य हि र (? अ-) प्रतिपत्तिरप्रतिभा ( न्या० ५।२।१८) (अ)प्रतिपत्तिरप्रतिभा, न चोत्तरविषयमप्रदर्शयन्नुत्तरं प्रतिपत्तुं समर्थः। न ह्यनाक्षिप्तानुत्तरप्रतिपत्तिकमननुभाषणं, तेनाननुभाषणस्य व्यापिकायामप्रतिभायां विहितं निग्रहस्थानत्त्वमननुभाषणं न-मेवाग(?)विधिविहितमिव सा स्नादिमत्त्वं बाहुल्येपि तस्मादप्रतिभैव निग्रहाधिकरणत्त्वेन
आचार्य आह। यदि भवद्भिरप्ये [? पी] दमेवेष्टमेवन्तहि नाननुभाषणम्पृथग्वाच्यं (16b9)। कस्मात् प्रतिभयागत्वात् । गतत्त्वमेव प्रतिपादयति। उत्तरस्य ह्यप्रतिपत्तेरप्रतिभा (न्या० सू० ५।२।१८)। ततः कथङगतमित्याह । न चोत्तरविषयमप्रदर्शयन प्रतिवाद्यत्तरं प्रतिपत्तं ज्ञातमभिधातं वा समर्थः।। किमिति न शक्त इत्याह। न हीत्यादि। चोत्तरप्रतिपत्तिरुत्तरा प्रतिपत्तिरित्यर्थः। सा नाक्षिप्ता येनाननुभाषणेन तत्तथा। प्रतिषेधद्वयाद्विध्यवसीय आक्षिप्तोत्तराप्रतिपत्तिकमेवेति। एतदुक्तम्भवति। यो हि नामोत्तरम्प्रतिपद्यतेऽतोवश्यं तद्विषयमप्यवेत्यस्येदं दूषणमिति परिज्ञानात् परिज्ञातविषयश्च कथं सचेतनो न तमनुभाषते। तस्माद्यत्राननुभाषणन्तत्राप्रतिभयाभाव्यमिति सा तस्य व्यापिका तरूरिवखदिरस्य तस्याश्च विहितं निग्रहस्थानत्वं व्याप्येऽननुभाषणे तदा क्षिपतीत्येतन्निगमनव्याजनाह। तेनेत्यादि । अत्रैव दष्टान्तं ब्रते गव्यपरामष्ट तभेदायां सामान्यभूतायाम्विहितमिव सा (?सा)स्नादिमत्त्वत्तद्वयाप्तबाहुलेयेऽपिलब्धमिति वर्त्तते। प्रयोगः पुनर्यदेकविधानसामर्थ्यादनुक्तमपि लभ्यते। ननुभूयःप्रेक्षापूर्वकारिणा विधातव्यं। तद्यथा गोजातौ शा (?सा)स्नादिमत्वविधानसाम
र्थ्यात् प्रतिलब्धं तहयेषु शा(?सा)स्नादिमत्वं। अप्रतिभानिग्रहस्थान त्वविधान
सामर्थ्यात् प्रतिबद्धश्चाननुभाषणनिग्रहस्थानत्वमिति व्यापकविरुद्धोपलब्धिः (1) 73b ननु च विषयं विषयश्च प्रपञ्चोत्तरं प्रतिपद्यमानोप्यति भयकम्पादिभिर्व्याकुलीकृत
चेताः प्रतिवादीनानुभाषते स विषयोऽननुभाषणस्याप्रतिभयानालीढस्तत्कथं सा तस्य व्यापिका यतोऽयं हेतुः सिद्धो भविष्यति नैव सम्भवात् । नहि विषयं विषयविषयञ्चोत्तरं प्रतिपद्यमानः कुतश्चिद्विभेति वेपते वा तदज्ञानकृतत्वाद् भयवेपथुस्वेदादीनां । अथ तथाभूतोऽपि भ यादिभिराकुलीक्रियते स तहर्यादावेव तथाभूतो वादमपि कर्तुम्नैव धावति । अपि च । यदि परं बाला एवैवं भूता भवन्ति। न च बालव्यवहारानधिकृत्य न्यायशास्त्राणि प्रणीयन्ते । यद्वैवमप्यप्रतिभायामन्तर्भावो

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194