Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
[१४३
२-न्यायमतखंडनम् वादन्यायो नाम प्रकरणं समाप्त (॥) कृतिरियमाचार्यधर्मकीर्तिचरणानां ॥ त् ॥ ___ अलेखि वागीश्वरेणेति (1)
अनर्घ (?) वनितावगाहनमनल्पधीशक्तिना' प्यदृष्टपरमार्थसारमधिकाभियोगैरपि। मतं मतितमः स्फुटम्प्रतिविभज्य सम्यग्मया यदाप्तमकृशं शुभम्भवतु तेन शान्तो जनः ॥ (४७) अहञ्च नैरात्म्यबोधपरिपाटि तदोषशैलसम्बुद्धभारवहनक्षमभूरिशक्तमज़ुश्रियः श्रियमवाप्य समस्तसत्त्वसर्वावृतिक्षयविधानपटुर्भवेयं । महारयेनैव न किञ्चिदत्र त्यक्तम्वि विक्तं न विभज्यमेव । तथापि मन्दप्रतिबोधनार्थमालोक एष ज्वलितः प्रदीपः॥ (४८) लोकेऽविद्यातिमिरपटलोल्लेखनस्तत्त्वदृष्ट
वादन्यायः परहितरतैरेष सम्य (क) प्रणीतः । --- तत्त्वालोकं तिमिरयति तं दुर्विदग्धो जनोयन्
तस्माद् यत्नः कृत इह मया तत्समुज्वालनायेति । (४९) विपञ्चितार्था नाम वादन्यायटीका समाप्ता॥ ॥ कृतिरियं सान्तरिक्ष [? शान्तरक्षित पादानामिति ॥
सम्वत आचू२(272 N. E.--1152 A.D.)श्रावणकृष्ण एकादश्यां लिखितं मया। राजाधिराजपरमेश्वरपरमभट्रारकः श्रीमदानन्ददेवपादीयविजयराज्ये 'शुभदिने॥
ग्रन्थस्यास्य प्रमाणञ्च निपुणनवशताऽधिकं ।
सहस्सद्वितयं सम्पत् [? म्यक्] संख्यातम्पूर्वशूरिभिः [? सूरिभिः] ॥०॥ शुभमस्तु सर्वजगतां इ.
....सर्वैः रक्षितव्यम्प्रयत्नत इति ॥ नमः सर्वज्ञाय॥

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194