Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 181
________________ G. धर्मकीतः सप्त न्यायनिबंधाः सटीका: [ xx श्लोकपरिमाणं ग्रंथाः, तट्टीकाकाराश्च परिच्छेदाः स्तन्-ऽग्युर् (म्दो) वेष्ठनं | पृष्ठ-पंक्ति- परिमाणं क्त्यंकाः टीका योगः 1,459₹ 1,05,400 1,06, 859 3,500३ १. प्रमाण वात्तिकं I-IV धर्मकीत्तिः (वृत्तिः) I देवेन्द्रमतिः (पंजिका) II-IV शाक्यमतिः (टीका) I-IV xcv.Io 190a4-250b6 59.23 x cv.18 404b3-535a4 130.8 xcvI Ib-390a838812 xCvII Ib-402a8 400.12) xCVIII Ib-348a83 56.12) 8,748 17,046 वादन्यायः १ नागार्जुनकृत्योरेकविंशति पत्राणि विहाय, स्तन्-ऽग्युर-संग्रहे ऽव्यवहितानि बौद्धन्यायग्रंथानामेकविंशति वेष्ठनानि (mdo. xcv-cxv); तत्र षोडशसु (xcvi-cxi) केवलं धर्मकीर्तेः सप्त न्यायनिबंधाः सटीकाः, द्वयोः (cxiii, cxiv) शांतरक्षितस्य तत्त्वसंग्रहः सटीकः; शेषयोर्द्वयोः वेष्ठनयोः (xcv, cxii) धर्मकीर्तेरप्यन्येषां च ग्रंथाः। श्लोकपरिमाणेन १,७५,२४४ श्लोकेषु १,३७,३११ श्लोकमिता ग्रंथा धर्मकीर्तिपरिवारस्य, अष्टादशसहस्रमितः शान्तरक्षितीयः, शेषा दिङनागप्रभृतीनाम् । संख्यान इह स्नर्-थड-मुद्रित भोट-स्तन्-ऽग्युर्-ग्रंथतः प्रतिपृष्ठं सप्त पंक्तयः प्रतिपंक्ति सार्द्ध श्लोकः प्रायेण गृहीतः । 'हेम० तालपुस्तकान्ते त्रयाणां परिच्छेदानां ग्रंथपरिमाणं-"(द्वितीय) श्लोकाः २८८, तृतीये श्लोकाः ५३९ चतुर्थे श्लोकाः • २८८" इति लभ्यते । त्रुटितस्य आद्यस्य परिच्छेदस्य संख्या भोटभाषान्तरसाहाय्येन ३४४ लब्धा । .. इयं संख्या भोटभाषान्तर उपलभ्यते ।

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194