Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वावन्यायः
११६] त् । तच्च सवै यदा नानुवक्तुं शक्नुयात् कस्तस्य विवादाश्रयाथमत्रोत्तरवचने
सामर्थ्य विघातो येन वादिवचनानुभाषणन्निग्रहस्थानमुच्यते । तस्मान्न 16b सवों वादिकथामननुभाषमाणो11 नोत्तरेऽसमर्थः ।
___ यद्वचननान्तरीयका जिज्ञासितार्थसिद्धिर्यथापक्षधर्माता व्याप्तिप्रसाधनमात्रं । न तत्रापि प्रसङ्गान्तरोपक्षेपस्तदवश्यं साधनाङ्गविषयत्त्वाद् दूषणमेवोपदर्यत एव । तत्रापि न सर्व प्रागनुक्रमेणोच्चारयितव्यं । पश्चाद् दूषणं वाच्यं । विरुद्धोच्चारणप्रसङ्गात् । दूषणविषयोपदर्शनार्थेऽनुभाषणे वादिवचनानुक्रमघोषणं व्यर्थमिति न कार्यमेवदूषयतास्यादयं दोष इति नान्तरीयत्त्वात् । प्रतिदोषवचनं विषयोपदर्शनं क्रियत एव (1) नहि सर्वविषयोपदर्शनं कृत्वा युगपद्दोषः शक्यतेऽभिधातुं, प्रत्यर्थ
हमेतत्साधयामीत्युत्तरकालप्रमाणमारचयन्प्रतिज्ञादिष्वर्थविशेषणपरम्परयापरान -
र्थानुपक्षिप्य कथाम्विस्तारयेदिति। तच्चे (16ari)ति प्रतिज्ञादिविशेषणपरम्परया 72a यदप्रस्तुतमेव नाटकाख्यायिकाघोषणकल्पं वादिनोद्ग्रा हितं । तदा कस्तस्य विवा
दाश्रयश्चासावर्थमात्रश्चाक्षणिकत्वादिकन्तस्योत्तरवचने सामर्थ्यविघातो नैवेत्यर्थः । तस्मान्न वादिकथामननुभाषमाणः प्रति वाद्युत्तरवाद्येन (?) समर्थः। किन्तु यद्वचननान्तरीयिका जिज्ञासितार्थसिद्धिस्तदवश्यमुपदर्यत एवेति सम्बन्धः। कस्मात्साधनाङगविषयत्वाद् दूषणस्य। परोपनीते हि साधने दूषणम्प्रवर्तत इति सम्बन्ध : किन्नान्तरीयिका पुजिज्ञासितार्थसिद्धिरित्याह । यथा पक्षधर्मता व्याप्तिप्रसाधनमात्रमि (16br)ति व्याप्तिः प्रसाध्यतेनेनेति व्याप्तिप्रसाधनं बाधकप्रमाणोपदर्शनं किमियमित्यपि साधनप्रयोगेऽर्थान्तरोपक्षेपः कर्तव्यो नेत्याह। न। तत्रापि प्रसङगान्तरो पक्षेप (16b1) इति नैरर्थक्यादिति मतिः(1) तावत् मात्रमुपदर्यते किं प्रागनुक्रमेण । पश्चात्तु दृष्यते नेत्याह । तत्रापि दूषणविषयोपदर्शनार्थेऽनुभाषणे न सवं यावदुपन्यस्तं वादिना तद्रूषणाभिधानात् । प्रागनुक्रमेणोच्चारयितव्यं । कस्मात् त्रिरुच्चारणप्रसङगात्। द्विरुच्चारणप्रसङगमेव प्रतिपादयितुमादिप्रस्थानमाचरति । दूषणेत्या (16b2)दिना । यदि वचनानुक्रमघोषणं न करोति निविषयमिदानीं दूषणम्प्रसक्तमित्याह । नान्तरीय कत्वा (दा6b3) दूषयता विषयोपदर्शनं क्रियत एव । कथम्प्रतिदोषवचनं दोषवचनं दोषवचनम्प्रति । यो यो दोषो भण्यते तस्य तस्य विषयः कथ्यत इत्यर्थः । इदमेवाह (1) अस्य वाद्युक्त
स्यायन्दोष इति । किम्पुनः कारणं सर्वप्रत्युच्चार्ययुगपढ्षणन्नोच्यत इति चेदाह। 72b नही (16b3) त्यादि । कुतः प्रत्यर्थं दोषभेदात् । विषयवद् भिद्यते दोष इति

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194