Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
१०२]
पृथग्वाच्यं । नोभयसंग्रहात् । अपार्थकान्निरर्थकस्यासङ्ग्रहप्रसङ्गात् । एवम्विधार्थविशेषसमाश्रयात् । पृथग् निग्रहस्थानलक्षणप्रलपनेऽतिप्रसङ्गप्युक्तः न च संग्रहनिर्देशे कश्चिद्दोषं पश्यामः । प्रभेदे वा गुणान्तरमिति यत्किञ्चिदेतत् ॥
वादन्यायः
अवयवविपर्यासवचन' मप्राप्तकालं ( न्या० ५/२/११ ) । “प्रतिज्ञादीनां यथा लक्षणमर्थवशात्क्रमस्तत्रावयवानां विपर्ययेणाभिधानं निग्रह -
प्रदर्शनार्थः । अनभिमतत्वमेवाह । नन्वयं पदानामसम्बन्धादपार्थकवदसम्बन्ध64a वाक्यमपि निरर्थकात् पृथग् वाच्यं स्यात् । स्यात्मतमपार्थकं" नैवासम्बद्धपदार्थासम्बद्धवाक्यार्थयोः सङ्गृहीतत्वात् पृथग् न वाच्यमित्यत उच्यते । नोभयसङग्रहाद (1423) पार्थकं युक्तं । कस्मादसम्बद्धपदार्थेनापार्थकेनैवासम्बद्धवा ' क्यस्येव निरर्थकस्यापि वर्णक्रममात्रलक्षणस्य सङ्ग्रहप्रसङ्गात् । अथोच्यते । निरर्थकं किमुच्यते । यस्यार्थ एव नास्ति केवलं वर्णक्रममात्रं । असम्बद्धपद' वाक्ययोस्तु साध्यसिद्धयनुपयोगेपि न सर्वथा नैरर्थक्यमतोऽर्थतत्वे साम्यात् द्वयोरेवैकीकरणमित्यत आह । एवं विधाच्चेत्यादि । कपोलवादितादीनामपि पृथगभिधानप्रसङ्ग इत्यत्रातिप्रसङग उक्तः । नहि किञ्चित्मात्रेण विशेषो न शक्यते क्वचित्प्रदर्शयितुमित्यभिसन्धिः अथ निरर्थकापार्थकयोः सङग्रहनिर्देशदोषं भेदनिर्देशे च गुणम्पश्यताऽक्षपादेन न सङग्रहनिर्देशः कृत इति मन्यसे । न साधु मन्यस इत्याह । न च सङग्रह (14a 4) इत्यादि ॥ ४ ॥ *
यथा लक्षणमर्थवसा [? शा] दित्यर्थः सामर्थ्यं । अनुपदर्शिते हि विषये निर्विषया साधनप्रवृत्तिर्मा भूदिति साध्यनिर्देशलक्षणा प्रतिज्ञा पूर्व्वमुच्यते। तदनन्तरमुदाहरणसाधर्म्यात्साध्यसाधनं हेतुरित्येवं लक्षणो हेतुस्तत्साधनायोच्यते । ततो हेतोर्वहिर्व्याप्तिप्रदर्शनार्थं साध्यसाधर्म्यात्तद्धर्मभाविदृष्टान्त उदाहरणमि ( न्या० सू० १।१।३६) त्येवं लक्षणमुदाहरणं । ततः प्रतिबिंबनार्थं साध्यधर्मिणि सम्भवप्रदर्शनार्थम्वाउदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वेति साधनस्योपनय ( न्या० सू० १।१।३८ ) इत्येवंलक्षण उपनयः । तत उत्तरकालं सर्व्वावयवपरामर्षेण [? र्शेन] विपरीतप्रसङ्ग64b निवृत्यर्थं हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमि ( न्या० सू० १ १ ३९ ) त्येवं लक्षणं निगमनमिति । अयमसौ यथालक्षणमर्थवसा [ ? शा]त्क्रमः । तथाहि लोकेपि पूर्व्वङकार्यं मृत्पिण्डाद्युपादीयते पश्चात्तु करणञ्चक्रदण्डादिकमिति' न्यायः । तत्रैतस्मिनक्रम [ ? न्क्रमे ] न्यायतः । स्थितेऽवयवानां प्रतिज्ञादीनां विपर्ययेणाभिधानं

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194