Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
९२]
वादन्यायः साधर्म्यदृष्टान्ते च विपरीतधर्मावति वस्तुतः साध्याव्यभिचारेपि हेतो व्यभिचारधर्मता शक्या दर्शयितुमिति । नाप्रदर्शिताविनाभावसम्बन्धाद्धेतोनिश्चयः तन्न प्रतिज्ञया दृष्टान्तविरोधो हेत्वाभासानतिवर्त. ते । उभयवापि दोषोस्त्विति चेत् । न (।) न हेतुदोषस्य प्राक् प्रसङ्गो
न पराजितस्य दोषान्तरानपेक्षणात् । विशेषणं साधनावयवानुक्रम1 2a नियमा वादिन उदाहरणसाधम्म्यै हेतु लक्षणं विरुद्ध दृष्टान्ते न सम्भव
तीति प्राक्प्रयुक्तस्य हेतोर्दोषेण पराजय इति नोत्तरदृष्टान्तापेक्षया विरोध
| त्रिरूपो हेतुरित्युक्तं पक्षधर्मे च संस्थितः । , रूढे रूपद्वयं शेषं दृष्टान्तेन प्रदर्श्यत इति ।(३२)
ननु च कथमशक्या यावता प्रत्ययभेदभेदित्वमनित्यत्वाव्यभिचार्येव तत्वत इत्यत आह। वस्तुतः साध्याव्यभिचारेपी (11b7)ति । विद्यमानोप्यव्यभिचारः 59a प्रमाणेनाप्रतिपादितत्वादसत्कल्प इति भावः। तदेतन्नाप्रदर्शिताविनाभावसम्बद्धा
खेतोः साध्यनिश्चयः । तत्तस्मान्न प्रतिज्ञाया दृष्टान्तविरोधोपि हेत्वाभासानतिवर्तते। अस्यापि तदानीं संदिग्धविपक्षव्यावृत्तिकत्वादित्यागूरितं । न केवलहेतुविरोध इत्यपि शब्दः परमतमास [? श] डकते। उभयथापि हेतुद्वारेण दृष्टान्तद्वारेण च । न हेतुद्वारेण प्राग्दृष्टान्तदोषात् प्रसङगेन पराजितस्य वादि नो दोषान्तरस्य दृष्टान्तविरोधस्य वाच्यस्य वानपेक्षणात पराजितपराजयाभावादित्याकूतं । विशेषेण साधनावयवानुक्रमवादिनो नैयायिकस्य स हि प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामानुपूर्वी प्रतिपन्नः । कः पुनः तस्यातिशय इत्याह। उदाहरणसाधर्म्यमि (IIb9)त्यादि । अङगीकृत्य चेदमवादि'न तु दृष्टान्तविरोधो हेत्वाभासरूपासंस्पयस्ति । यथोक्तमनन्तरमिति। एतेन विकल्पतो दोषविधानं प्रत्युक्त। एवन्तावद्वयवस्थितमेतद्यथा प्रतिज्ञाया दृष्टान्तविरोधो हेत्वाभासानातिवर्तत इति । यत्पुनरुदाहृतमविद्धकरणेन भाष्यटीकायां व्यक्तमेकप्रकृतिकं परिमितत्वाच्छरावादि वविति । तत्रापि विरुद्धो हेतुः परिमितत्त्वस्य हेतोः सपक्षेऽभावे वा वृत्तेः। विपक्षे चानेकप्रकृतिके शराबादौ वृत्तः। मृदः प्रतिक्षणं प्रत्यवयवञ्च भिद्य'मानत्वात् । संप्रति हेतोरपि दृष्टान्तेन विरोधो हेत्वाभासान्तर्गत इति कथयति। हेतोरपि दृष्टान्तविरोधे सत्यसा (धा) रणत्वमुभयत्रावृत्तेः। विरुद्धत्वम्वा । कदा विरुद्धत्त्वमित्याह । वैधयें
यदि स्यादप्यत्रोदाहरणमुक्तं तेनैव गुणव्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमा59b नत्वाद् घटवदिति अत्रापि दृश्यत्वे सतीति हेतुविशेषणे विरुद्धः सपक्षे अवर्तमान
त्वात्। विपक्षे च रूपादीनां स्वरूपे वर्तमानत्त्वात् । विशेषणानुपादाने तु व्यभिचारो

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194