Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
२-न्यायमतखंडनम्
[८१ पृथक् समूह भावशब्दप्रयोगादिति । एतेन प्रतिज्ञया दृष्टान्तविरोधोपि व्याख्यातः। हेतोश्च दृष्टान्तादिभिर्विरोधः प्रमाणविरोधश्च प्रतिज्ञाहतोवक्तव्यः । यः परपक्षं स्वसिद्धेन गोत्वादिना व्यभिचारयति तद्विरुद्धमुत्तरं वेदितव्यं (।) स्वपक्षानपेक्षश्च यञ्च स्वपक्षानपेक्षं हेतुं प्रयुंक्ते अनित्त्यः शब्द ऐन्द्रियकत्वादिति तस्य स्वसिद्धस्य गोत्वादेरनित्यविरोधाद्विरुद्धः ।
द्रव्याण्येतानि गवादिभावेन व्यवस्थितानीति न व्यवतिष्ठते। भेदोप्यल्पतरतमत्वेन यत्तत्र परमाल्पं यदभेद्यं ततो निवर्त्तते यतश्चायं भेदो निवर्त्तते तदेकं । अथ मन्यसे यं तमभेद्यं परमाणुं मन्यसे सोपि रूपादीनां समुदाय इति । एतस्मिन्वै दर्शने ये रूपादयः समुदितास्ते परमाणुरिति परमाणौ रूपं स कस्य समुदाय इति वक्तव्यं। 52b एवं शेषेषु गुणेषु। अथ न तं समुदायम्प्रतिपद्यसे। अष्टौ द्रव्याणि समुदितानि परमाणुरिति शास्त्रं व्याहतं। कामेऽष्टद्रव्यकोऽशब्द: परमाणुरिति (अभिधर्मकोशे २।२२)। तस्मा' दनुपपत्तावनेकोपपत्तिरित्यतिमौढचं । असिद्धश्चायं हेतुः । यस्मादनेकविधलक्षणैर्गन्धादिभिर्गुणैर्बुध्नादिभिश्चावयवैः सम्बद्ध एको भाव उपपद्यते। अतः शब्दादेकार्थाधिगतौ शेषोनुसक्तो[?षक्तो]र्थो गम्यत इति।
ननु चायमपि प्रतिज्ञाहेत्वोविरोध इति प्रथमादस्याविशेषः। मैवमुभयाश्रित त्वात् विरोधस्य । विवक्षातोऽन्यतरनिर्देश इति भारद्वाजेनैवोक्तत्त्वात्। प्रतिज्ञाया दृष्टान्तविरोधो यथा व्यक्तमेकप्रकृतिकं परिमितत्वात् शरावादिवदिति शरावादिर्दृष्टान्त एकप्रकृतित्वं बाधते। दृष्टान्तभूतायाः प्रकृतेः प्रकृत्यंतरत्वात् । एकप्रकृतित्वे वा शरावादिर्दृष्टान्तोऽयुक्तः । हेतोश्च दृष्टन्तादिभिर्विरोधो यथा गुण व्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमानत्त्वात् । घटादिवदिति । घटादीनाम्भेदेन ग्रहणाद्धेतुं बाधते दृष्टान्तः । आदिग्रहणेन हेतोरुपनयनिगम(न)भ्यां विरोधो गृहयते । अनयोरुदाहरणमनित्यः शब्दः कृतकत्वात् । यत्कृतकन्तदनित्यं यथाकाशन्तथा च कृतकः शब्द इत्युपनयेन हेतोविरोधः। तथा हयुदाहरणा पेक्षस्तथेत्युयुपसंहारो न तथेति चेति (न्या० सू० ११११३८) साध्यस्योपनय उक्तः । इह च विपरीतमुदाहरणमित्येतदपेक्षोपनयेन हेतोविरोधः। ईदृशे च प्रयोगे तस्मादनित्य इत्युपसंहारे निगमनेन । प्रमाणविरोधश्च प्रतिज्ञाहेतोर्यथाऽनुष्णोग्निद्रव्यत्वाज्जलवदिति प्रत्यक्षम्बाधते । परपक्ष (ro a 2) इत्यादि । एतच्च यच्च स्वपक्षानपेक्षञ्चेत्यादि (ro a 3)। एतदप्युभयम्प्रतिज्ञाहेतोविरोध
53a इत्यनेनैव सङगृहीतत्वात् पृथग् निग्रहस्थानत्वेन नैव वक्तव्यमिति दर्शयति । परपक्ष इत्यत्र परेणप्रमाणे कृते कणादोऽनैकान्तिकमुद्भावयति।स्वपक्षानपेक्षञ्चेत्यत्र

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194