Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
२६]
वादन्यायः नान्तत्तत्समवायादिति चेत् । आयासे वतायं तपस्वी पदार्थे पतितोऽनेकसम्बन्धिनमुपहृत्यानेकं शब्दमात्मनि तेभ्यः समाशंसन् । स यैः शक्तिभेदैरनेकं सम्बन्धिनमुपकरोति तैरेवानेक शब्दं किं नोत्थापयति । एवं ह्यनेन परम्परानुसारपरिश्रमः परिहृतो भवति ।
नानाशब्दोत्थापनासामर्थ्य नानासम्बन्ध्युपकारोपि मा भूत् ।
भवेदिति भावः । कणभक्षाक्षपादमतानुसारिण'स्तु मिथ्यादर्शनानुरागजनितासद्विकल्पमलोपलिप्तान्तर्लोचनाः सञ्चक्षते (1) नानाविषयत्वेप्यभ्युपगम्यमाने तेषामेकत्रोपसंहारोऽविरुद्ध एव । तन्निमित्तानां सनिदर्शनादीनान्तत्र रूपादौ समवायादिति।
तदेतत्सर्वमेषामविचारितरमणीयतया विचारविमर्दीक्षमत्वात् पण्डितजन19a हासकारि दर्शनमित्यभिप्रायवा चाह । आयासे वतायमित्या (2b8)दि (1)
वतशब्दोऽनुकंपायाङ कासावित्याह । अनेकं सम्बन्धिनं सनिदर्शनत्वादिकमुपकृत्यानुपकारे तेन तेषान्तत्र सम्बन्धित्वायोगादित्यभि'प्रायः । अनेकं सनिदर्शनादिशब्दं (2b9) तेभ्यः सम्बन्धिभ्यः शकासा [? सकाशादात्मनि संमार्गयग्निदमायासपतने कारणं।
नन सरूपादिभावो यः शक्तिभेदैरनेकसम्बन्धिन मपकरोति । तैरेव शक्तिभेदैरनेकं बुद्धयादिशब्दं किन्नोत्थापयति । यदि पुनरेवं भवेत्तदाको गुणो लभ्यत इत्याह । एवं ह्यनेन परम्परानुसारश्रमः परिह तो भवती (2b9)ति । शक्तिभेदैः सम्बन्धिनमुपकरोति तेभ्यश्च शब्दाः प्रवर्तन्त इत्ययम्परम्परानुसरणायासोऽनेन तपश्विना [? तपस्विना] रूपादिना त्यक्तो भवतीत्यर्थः।
ननु च प्रतिनियतोपि कार्यशक्तिमन्तः सर्व्व एव भावास्त्वयाप्येतदवस्य [? श्य] मेवाभ्युपेयमन्यथा कस्माच्छालिबीजं सा[?शा]ल्यङकुरमेवोत्पादयति न यवाङकुरमिति परेणाभियुक्तेन किमभिधानीयं भावप्रकृति मुक्त्वा (1) तस्मात्तव पदार्थप्रकृतिसमाश्रयणमेव शरणमन्यथास्य दोषस्य परिहर्तुमशक्यत्वात् (1) एतच्च न ममापि राजकुलनिवारितं। तथाहि शक्यमे (त)त्मयाप्यभिधातुमनेकसम्बन्ध्युपकार एव तस्य सामर्थ्य नानकशब्दोत्थापनमिति चेत् । सत्यमेवमेतत् । एवन्तु मन्यते । न तावत् सनिदर्शनत्वादयः सन्ति । क्रमयोगपद्याभ्यामर्थक्रिया त्वनुप्रयोगात् । उपलब्धिलक्षणप्राप्तानाञ्चानुपलम्भात् न चोपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानमस्तीति शक्यते वक्तुमतिप्रसङगात्। अनुपलब्धिलक्षणप्राप्ततायां

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194