Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
१-निग्रहस्थानलक्षणम्
[५७ भावस्तत्र च तस्य जन्म नान्यस्मादिति नियमः । तस्यापि स स्वभावनिय
न्महान् एव जायते नाहडकारो महतो ऽहडकारो न पञ्चतन्मात्राणीत्या दि प्रक्रिया। तत्र च भवतः शक्तिप्रतिनियमावलम्बनमेव सरणं [? शरणं]। अन्यस्य परिहारोपायस्याभावात् (1) तदेतच्च न ममापि काकेन भक्षितं । तेन यदुक्तन्नह्यसत्वे कश्चिद् विशेष इति तदयुक्तिमत्। कारणसामर्थ्यासामर्थ्यकृतत्वात् कार्योत्पत्यनुत्पत्योः। तस्मात् पुरोनुक्रान्तयोः प्रमाणयोः सन्दिग्धवि पक्षव्यावृत्तिकत्वसाधनकलङकाङकितो हेतुरिति । भवेदेतत्तस्यापि हेतो (:) तज्जननस्वभावनियमः। कुतो जात इत्यत आह । तस्यापि स स्वभावनियमः । स्वहेतो' रिति (6a4)। तस्यापि स कुत इति चेदाह। इत्येवमनादिभावस्वभावनियम इति। न विद्यते आदिरस्येति विग्रहः अनादित्वाभ्युपगमाद्धेतुफलप्रकृति परंपराया नानवस्थादोषो लघीयसीमपि क्षतिमावहत्यन्यथाऽदौ कल्प्यमाने तस्याहेतुकत्वप्रसङगस्तैनास्थान एवेयमाशङका भवत इति भावः। अथवान्यथा
यङग्रन्थो व्याख्यायते (1) निष्पर्यायेणासन्नेव तटतिशयो जायते। न च 40b सव्वं सर्वस्माज्जायतेति पर्यनुयोज्यं । यो यज्जननस्वभावस्तत एव तस्यातिशयोत्पत्तिरिति शक्तिनियमसमाश्रयादिति कदाचित्स्वसिद्धान्तमनादृत्यापि परोभिदधात्याशङकायां न ममाप्येतच्छक्तिप्रतिनियमावलम्वनङकेनचिद्दण्डेन निवारितमित्याग्र्याह। असतोपी (6a3)त्यादि। पदवि भागस्तु पूर्ववत्। प्रयोगो [? प्रयोगः] पुनर्यस्य यज्जननाय समर्थं कारणमस्ति सोसन्नपि जायत एव यथातिशयविशेषः । तज्जननाय समर्थङकारणमस्ति च कार्यविशेषस्येति स्वभावहेतुः ।
तथा यो यत्राविद्यमानतज्जननसमर्थकारणः स तत्रासत्वेपि नोदेति। यथा . तिलेषु घृतातिशयस्तथा चाविद्यमानतज्जननसमर्थकारणः* कार्यविशेषः कारणविशेष इति व्यापकानुपलब्धिः। अपरः पर्यायः। साधनस्य लिङगस्य।
सदकारणादुपादानग्रहणात् सर्वसम्भवाभावात् । शचसम्म शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्य (॥१४)
इत्येवमादेर्वैफल्यं । साध्यस्य कर्तव्यस्य कस्यचित्संशयविपर्यासव्यवच्छेदस्य निश्चयप्रत्ययजन्मनश्चाभावात्। सर्वं हि साधनं विवादपदे वस्तुनि संशयविपर्यासावपनयन्तद्विषयनिश्चयप्रत्ययमुत्पादयद्विभत्ति नामानुरूपं न द्वयमप्येतत् कापिलमते सम्भवति। सदावस्थितस्य कार्यस्य हान्युपजननायोगात् । अथ
१ सांख्यकारिका।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194