Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वादन्यायः
६०] तद्विरुद्धोपलब्धिष्वपि द्वयोविरुद्धयोरेकस्य विरुद्धस्योपदर्शनं समर्थनं । ___ एवमनुपलब्धौ साधनाङ्गस्यासमथेनं साधनाङ्गावचनं तद्वादिनो निग्रह6b स्थानमसमर्थ ने तस्मिन्व्याप्यासिद्धः ॥ त् ॥ .
अथवा साध्यते तेन परेषामप्रतोतोर्थ इति साधन त्रिरूपहेतु
भावो न निश्चीयते क्वचित् कुतश्चिद् भ्रान्तिनिमित्तात् तत्रैवेयं प्रयुज्यते। कारणानुपलब्धिरपि यत्र कार्याभावो न निश्चीयते तत्रैव प्रयोक्तव्या नान्यत्र वैयर्थ्यात् । यथा सन्तमसे धूमाभावानिश्चये नास्त्यत्र धूमोऽग्न्यभावादिति । कार्याभावे संशयात् । कारणाभावे च निश्चयात्। स्वभावविरुद्धोपलब्धिरपि संगविषयभावावस्थितगात्रस्पर्शवालाकलापाकुलानलालीढ एव व्योमादिमात्रवर्तिनिर्देशे प्रयोक्तव्या। कारणविरुद्धोपलब्धिश्चाप्यदृश्यमानकमारोमोद्ग'मदन्तवीणादिभेदभावाभा वाक्य
शक्यगानुसमीपावस्थितपुरुषसमाक्रान्तभूतल एव प्रकृतेनान्यत्र वैफल्यात् । अनया42b दिसा[? दिशा]ऽन्यासामप्यनुपलब्धीनाम्प्रयोगविषयोऽनुसतव्य इति । तेषां स्वभाव
व्यापककारणानां। विरुद्धास्तेषामुपलब्धयस्तास्विति विग्रहः। द्वयोविरोधयोर्मध्ये एकस्योपदर्शनं । द्वौ पुनर्विरोधावविकलका रणस्य भवतोन्यभावे भावः। परस्परपरिहारस्थितलक्षणश्च। अनया दिशा स्वभावविरुद्धकार्योपलब्ध्यादिष्वपि साधनाङगसमर्थनं सुज्ञानमेवेति नोक्तं। तथापि किञ्चिन्मात्रप्रयोगभेदादेकादशानुपलब्धिव्यतिरिक्तास्वपि कारणविरुद्धव्याप्तोपलब्धिकार्यविरुद्धव्याप्तोपलब्धिव्यापकविरुद्धकार्योपलब्धिकार्यविरुद्धकार्योपलब्ध्यादिषु साधनाङगसमर्थनमुक्तम्वेदितव्यं । तासां पुनरुदाहरणानि यथाक्रम। नात्र धूमस्तुषारस्पर्शात्। नेहाप्रतिवद्धसामर्थ्यानयग्निकार णानि सन्ति तुषारस्पर्शात् ।न तुषारस्पर्शोऽत्र धूमात् । नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति।
हेतुकार्यविरुद्धाप्तभावो व्यापक कार्ययोः । विरुद्धकार्ययोरन्यः प्रतिषेधस्य साधकः ॥(१५) नेह धूमो हिमस्पर्शात् समर्थन्नाग्निकारणं । नेह धूमाद्धिमस्पर्शो न शक्यं शीतकारण (१६)मिति (-) सङग्रहश्लोको।
एवं तावदेकेन प्रकारेणासाधनाङगवचनत्वादिनो निग्रहस्थानमिति प्रतिपादितं । प्रकारान्तरेणापि तदेवोपपादयति । अथवेत्यादि' (6b1)न चेति समुदायश्चायमत्रा
वृत्या पूर्वोदितार्थपरित्यागेनार्थान्तरसमुच्चये वर्त्तते ॥ नतु धवस्थित्याथवा खदिर43a मित्यादाविव पूर्वार्थपरित्यागेन विकल्पादिवि धस्याप्यर्थस्य विवक्षितत्वात् । इह

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194