Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
६२]
वादन्यायः द्वयात्मकं प्राप्त । अथ न प्रमाणसामर्थ्यात् तो निश्चितावपि तु स्वस्मात्स्वस्मादाग मात्। एवमपि तु धर्मयोः प्रमाणेन निश्चयात् कथन्न पक्षवचनात् संशयो भवतीति वाच्यं । तस्मात् पक्षवचनं न साक्षात् साधनं । नापि पारम्पर्येण साध्याभिधायकत्वेनासिद्ध हेतुदृष्टान्ताभासोक्तिवदशक्यसूचकत्वात् । हेतुवचनन्तु शक्यसूचकत्वात् शक्तितः साधननिष्टं सदोच्यते साधनाङगम्प्रतिज्ञाव'चनत्वे सति साधनोपकारकत्वाद्धेतुवचनवत्। साधनविषयप्रकाशनद्वारेण च प्रतिज्ञासाधनमनुगृह्णाति । अन्यथाहयविषयं तत्साधनं प्रवर्तते । ज्ञा'नात्ममनःसन्निकर्षादीनामपि साधनोपकारकत्वमतो वचनत्वे सतीति विशेषणं। इतश्च साधनाङगसाध्यसाधनविषयप्रकाशनात् दृष्टान्तवचनवदिति । इदमप्यत्यर्थमसारं। यस्मादनित्यं शब्दं
साधयेत्यभ्यर्थना वाहचं वचनत्वे सति साधनोपकारकं साध्यसाधकविपर्ययप्रकाश44a कञ्च न च तदन्तरङग साध्यसिद्धा वाङगं। को वा विषयोपदर्शनस्योपयोगो यदि
हयनेन विना न साध्यसिद्धिः स्यात् । सर्व सोभेत[? शोभेत] यावता विनाप्यनेन यावत् । (यः) कश्चित्कृतकः स सर्वोऽनित्यो यथा कुम्भादिः' शब्दश्च कृतक इत्यनुक्तेपि पक्षशब्दोऽनित्य इत्यर्थाङगमात्र एव । तस्मादस्य निर्देशो निरर्थक एव । स्यादयं विपर्यासो यदि हेतुव्यापारविषयोपदर्शनाय पक्षवद् वचनन्नैव प्रयुज्यते तदा कथम्पक्षसमाश्रयलब्धव्यपदेशा। पक्षधर्मत्वादयः सम्पद्यन्ते। तेषु वा निश्रितात्मसुसम्भूतसामात् पक्षगतिरसम्भाव्यैव । सामर्थ्य लभ्यपक्षबलेन पक्षधर्मत्वादयः सम्पद्यन्त इत्यप्ययुक्तं । तेष्वसत्सु सामर्थ्यलभ्यस्यैव पक्षस्यासम्भवात् । अन्योन्याश्रयं चेदम्पक्षधर्मत्वादिसामर्थ्या यातपक्षवशेन पक्षधर्मत्वादयः सम्पद्यन्ते । पक्षधर्मत्वादिबलेन च पक्ष इति। तदत्रोच्यते। न खलु साधनकाले पक्षधर्मत्वादिविकल्पोऽस्ति केवलं यत्रैव जिज्ञासितविशेषे धर्मिणि शब्दादौ तु च करीशादिस्थगिततेजसि वा कुण्डादौ यो धर्मः कृतकत्वधूमत्वादिलक्षणोनुमानतः प्रत्यक्षतो' वा प्रतीयते । प्रत्याय्यते वा। तद्विशेषयोगितया वा निश्चितेऽपरस्मिन्घटमहानसादावस्थितत्वेन स्मर्यते तद्विशेषविरहिणि वा गगनसागरादौ नास्तित्वेनैव स्मर्यते। स वस्तुधर्मतयैव विनापि पक्षधर्मत्वादिव्यपदेशेन तत् धर्मिणं जिज्ञासितधर्मविशिष्टं सामर्थ्यादेव प्रतिपादयति । स चास्य सामर्थ्यविषयः पक्ष इति गीयते । ततः पश्चात् तत्समाश्रय
भाविन्यो यथेष्टपक्षधर्मत्वादिसंज्ञाः शास्त्रेषु संव्यवहारार्थम्प्रतन्यन्ते। यदि वा प्रत्या44b लोचनप्रकरणबलात् साधनका लेपि भवन्तु पक्षधर्मत्वादिविकल्पाः। कथं योहि
वस्तुनो धर्मो वादिना विवा(दा)स्पदीभूतमिविशिष्टतया साधयितुमिष्टःस पक्षस्तस्य योन्यो धर्मः स पक्षधर्मः। प्रकृतसाध्यधर्मसामान्येन च समानोर्थः सपक्षः। तद्विरही

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194