Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
१-निग्रहस्थानलक्षणम् वचनसमुदायः । तस्याङ्गं पक्षधादिवचनं तस्यैकसाध्यवचनमसाधनाङ्गवचनं, तदपि वादिनो निग्रहस्थानं, तदवचने हेतुरूपस्यैवावचनमवचने च सिद्धेरभावात् ॥ त् ॥
अथवा तस्यैव साधनस्य यन्नाङ्गं प्रतिज्ञोपनयनिगमनादि तस्या साधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं, व्यर्थाभिधानात् ॥ त्॥
च पर्याये साधनशब्दः करणसाधनः। इहाङगशब्दोऽवयववचनः पूर्वस्मिन्कारणवचन इति विशेषः। त्रिरूपहेतवचन'समदायग्रहणेन तेष लक्षणादिवचनानां साधनत्वं तिरयति। स्याद् बुद्धिः साधर्म्यवति प्रयोगेनासपक्षे हेतोरसत्वमुच्यते । वैधर्म्यवति च न सपक्षसत्वमनन्तर मेव निषेध्यमानत्वात् । तत्कथन्तस्यैकस्याप्यवचनमसाधनाङगवचनमित्येतन्न वक्ष्यमाणे व्याहतमिति । एतच्च नैवमेव हि व्याख्यायते। त्रिरूपो हेतुरर्थात्मकः । परमार्थतोवस्थितस्तस्य वचने ये प्रकाशके पक्षधर्मवचनं सपक्षसत्ववचने पक्षधर्मवचनं विपक्षसत्ववचने वा तयोस्समुदायः तस्य व'चनद्वयसमुदायस्याङगम्पक्षधर्मादिवचनमिति पक्षधर्मवदनन्तावदविचलमितरयोः त्वन्यतरान्यतरत् कादाचित्कं। तेन वचनद्वयसमुदायरूपस्याङगिनोडगं द्विविधमेव सदा तस्येदानीमङगस्यैकस्याप्यवचनमसाधनाङगम्वचनं। न केवलं द्वयोः प्रथमव्याख्यानुसारेणेत्यपि शब्दात् । द्वयोयवचनं तूष्णीम्भावः। स चोक्तोऽप्रतिभया तूष्णीभावादिति पर्यायान्तरमप्याह।
अथवे (6br)त्यादि । तस्यैवेति त्रिरूपवचनसमुदायस्य यन्नाङगं ना'वयवः । कथं पुनः प्रतिज्ञादीनामसाधनाङगत्वमिति चेत् । उच्यते। प्रतिज्ञावचनसाधनं । साक्षात् पारंपर्येण वा तस्याः सिद्धरनुत्पत्तेः तथाहयर्थ एव प्रतिबन्धार्थङगमयति । नाभिधानमर्थप्रतिबन्धविकलत्वात् तस्मात् प्रतिज्ञावचनं हेतुवचनं वा न साक्षात्साधनमर्थसिद्धौ। संशयश्च पक्षवचनादयें दृष्टो' न 43b निश्चयस्तदतोपि न साक्षात् साधनं । स्यान्मतं संशय एवासिद्धः पक्षवचनाद्वादिप्रतिवादिनोनिश्चितत्वादथान्येषां भवति । एवं सति कृतकत्वादिवचनेप्यव्युत्पं [? व्युत्पन्]'नानां संशयो भवतीत्यनेकान्तः। तदेतदसम्बद्धं। वादिप्रतिवादिनो हि निश्चितत्वमेकस्मिन् वा धर्मेऽनित्यत्वादिके प्रत्याययितुमारब्धे भवेत् प्रत्यनीकधर्मद्वये वा ॥ न तावदेकस्मिन् विवादाभावतः। साधनप्रयोगानर्थक्यप्रसङगात् (1) नापि प्रत्यनीकधर्मद्वये वस्तुनो विरुद्धधर्मद्वयाध्यासप्रसङगात् । यदाहोकस्मिन्वस्तनि प्रमाणबलेन विरुद्धौ धमौं वादिप्रतिवादिभ्यां निश्चितौ भवतस्तदा तद्वस्तु

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194