Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वादन्यायः
३०] 3a एव बहव एकार्थक्रियाकरण एकशब्दवाच्या भवन्तु किमर्थान्तरकल्प
षष्ठिवचनभेदादि चोद्यन्तान्प्रति युक्तिमत् ॥(९) यदाहुः॥
यद्य था वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितवाह्यार्थन्तत्तथावाचकम्वचः ।(१०)
तदा न पुरुषेच्छाबलप्रवृत्तशब्दवसा[?वशा] दर्थतत्वं व्यवतिष्ठत इति तद वस्थं सन्दिग्धविपक्षव्यतिरेकत्वं हेतोरिति। एतेनैतदपि प्रत्युक्तं विप्रतिपत्तिविषयापन्नाच्चन्दनादन्ये रूपरसगन्धस्पर्शा हेयत्वादयश्च[?यश्चेति प्रतिजानीमहे न' व्यपदिश्यमाण[?न]त्वात् । शिलातुलाढकप्रसेविकावदिति। तस्मात्तद्भावप्रतिपादनाय न किञ्चित्प्रमाणमस्तीति स्थितमेतत् । अस्माकन्तु तदभावप्रमाणसाधकं प्रमाणमेतत् । ये परस्परव्यावर्त्तमानस्वभावावस्थितिसमालिङगित सरीरा[?शरीरास्ते व्यतिरिक्तावयविद्रव्यानुगतमूत्तिमात्मातिशयं नात्मसात्[? शात् कुर्वन्ति । यथा बहवो भस्माधा'रन (?) लालाथूकादयस्तथा च यथोपदिष्टधर्मवन्तस्तन्त्वादय इति स्वभावहेतुः। वैधhण नभःपडकजादयस्तेषानि(:)स्वभावत्वात् । परस्परव्यावर्त्तमानानामपि यद्येकस्वभावानभ्युपगमे तस्य तेषु सर्वात्मनाऽन्यथा वा वृत्त्ययोगो बाधकम्प्रमाणं। कुतस्तद्धि युगपदनेकत्र सर्वात्मना वर्तमानमनेकाधारस्थिताधेयवदनेकत्त्वमात्मनोऽनुमापयतीति . कथमस्याभिन्नस्वभावता योज्यते । एकावयवोपलम्भवेलायाञ्च सकलस्य तत्र परिसमाप्तत्वादपलब्धिप्रसङगः । अनेकाव यवोपलब्धिद्वारेणोपलम्भकतिपयावयवदर्शनेपि स्यात् समस्तावयवोपलम्भद्वारेण उपलब्धौ सर्वकालमदर्शनप्रसङगः। तस्याम्भास्वरमध्य भागानां सकृदनुपलम्भात् । एकावयवकम्पे च सर्वकम्पादिप्रसङगश्च वाच्यः। नाप्येकदेशेन सावयवत्वप्रसङगात्। एकदेशानाञ्चानवस्थाप्रसङगात्। तेपि हि तस्यावयवा इति पाण्यवयववृत्तेष्वपि अन्येन वत्तितव्यमित्यादिना तदन्यैकदेशाभाववानेकः कश्चिदवयवी विद्यते। तथा चाण्वादिसमुदाय एवास्तु कोनुरोधः स्वात्मभूतेष्ववयवेष्विति। न वा क्वचिदप्यसौ वृत्तो न हयेकदेशाः प्रत्येकमवयवीत्यलं प्रतिष्ठितमिथ्याप्रलापैरिति विरम्यते। ___ तदेवमेतत् परमतमलमालोच्यमानतीव्रतराक्रश्मिसंपातयोगिहिमशैलशिलाशकलवद्विलयमुपयातीति मन्यमानः प्राह। किमर्थान्तरकल्पन (3 a 1) येति। स्यादियत्तराशापरस्य नैवानेकस्यैकार्थक्रियाकारित्वमस्तीत्यत आह। बहवोपि ही(3 a 1)त्यादि। किंवत्। चक्षुरादिवत्। यथा रूपालोकमनस्कारचक्षुराद -

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194