Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
[५३
१-निग्रहस्थानलक्षणम् स्यात् । तद[? च]विरुद्धमन्यस्यापि हेतुफलसन्ताने मृद्रव्याख्ये पूर्वकान्मृपिण्डद्रव्यात्कारणादुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौ मृद्दव्यं परिणतमिति व्यवहारस्योपगमात् । न च धर्मस्य द्रव्यात्तत्वान्यत्त्वाभ्यामन्यो विकल्पः सम्भवत्युभयथा येन परिणामः।न निर्विवेकद्रव्यमेव धर्मोंन()पि द्रव्यादर्थान्तरं, किन्तर्हि द्रव्यस्य सन्निवेशोऽवस्थान्तरं, यथाङ्गुलीनां मुष्टिः । न ह्यङ्गुल्य एव निर्विवेका मुष्टिः, प्रसारितानाममुष्टित्त्वात् । नाप्यर्थान्तरं, पृथक्स्वभावान्नोपलब्धिरिति चेत् । न (।) मुष्टेरङ्गुलिविशेषत्त्वात् । अङ्गल्य एव हि क(1)श्चिन्मुष्टिन सर्वाः। न हि प्रसारिता (अ)ङ्गल्यो निविवेकस्वभावामुष्टय गुल्योऽ(ल्यः,अ)वस्थाद्वयेपि उभयप्रतिपत्तिप्रसङ्गात्।
परिणाम इतीष्टं स्या(5b2)द् भवता ततः किं स्यात् इत्याह (1)तद्विरुद्धस्यापि तथागतानुसारिणः (1) किडकारणन्तेनापि हेतुफलसंतानं मृद्रव्याख्ये पूर्वकात् मृत्पिण्डाकारणभूता दुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौ सत्यां मृद्रव्यं परिणतमिति व्यवहारभेदस्योपगमात् (5b3)कारणात्। स्यात् मतं। यदि नाम प्रकारद्वयेनापि परिणामो न युज्यते प्रकारान्तरेण तु भविष्यतीत्येतदाह । न चे(5b3)त्यादि । तस्मादुभ (य)थापि न परिणाम इत्युपसंहारः। न निविवेकं निविशेषं द्रव्यमेव (5b3) परो नापि द्रव्यादर्थान्तरमेकान्तेनैव किन्तर्हि द्रव्यसन्निवेशोऽवस्थान्तरन्नान्यः यथाङगुलीनां सन्निवेशोऽवस्थान्तरम्मुष्टिः । यथाङगुलीनां सन्निवेशोऽवस्थान्तरन्तत्वान्यत्वाभ्यामनिर्वचनीयम्मुष्टिः कस्माद्धेतोर्न ह्यङगुल्य' एव निविवेका मुष्टिः। कुतः प्रसारितानाममुष्टित्वात् (5b4)। अन्यथा प्रसारितानामपि विशेषाभावात् मुष्टयवस्थायामिव मुष्टित्त्वप्रसङग इति । अभावहेतुकाले रूपकः। नाप्यर्थान्तरं मुष्टिरङगुलिव्यतिरेकेणाप्रतिहतकारणेन प्रयत्नवतापि • मुष्टेरनुपलब्धेरिति । कदाचित्कापिला एवं ब्रूयुरिति तन्मतं शङकते (1) न निर्वि
वेक मित्यादिना। गतार्थमेतद् । नहि मुष्टेरङगुलिविशेषत्वादि (5b5) ति परिह- 38a रति। असक्ताडगुल्य एव च निविवेका मुष्टिरिति कथयन् दृष्टान्तायोगमाह । अतोपि यदुत।' प्रसारितानाममुष्टित्वादिति तदप्ययुक्तमेव। किङकारणं (1) यतोङगुल्य एव हि विशिष्टहेतुप्रत्ययबलेन तथोत्पन्ना काश्चन मुष्टिर्न तु सर्वाः। तदेव कुत इत्याह । न प्रसारिता अङगुल्यो निविवेकस्वभावा मुष्टयङगुल्यश्चेति (1) च शब्दोत्र लुप्तनिर्दिष्टो ज्ञेयः। अथवा मुष्टयात्मिका अङगुल्यः प्रसारिताः सत्यो नहि निविशिष्टरूपा इति व्याख्येयं। कस्मात्। अवस्थाद्वयेपि प्रसारिताप्रसारितरूपे। उभयोरप्रसारितप्रसारितावस्थयोर्यथाक्रमं प्रतिपत्तिप्रसङगात् (5b5)। प्रयोगः (पुनः।) प्रसारितावस्थायामप्रसारितावस्थायाः प्रतिपत्तिर्भवेत् अडगुलीनां विवेकाभा

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194