Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 69
________________ ५२] वादन्यायः प्रादुर्भावाभ्यां न द्रव्यस्य परिणतिः (1) न ह्यर्थान्तरगतस्य स्यानिवृत्तिप्रादु र्भावाभ्यामर्थान्तरस्य परिणतिः । चैतन्येपि प्रसङ्गात । द्रव्यस्य धर्म इति 5b च व्यपदेशो न सिध्यति10 सम्बन्धाभावात् । नहि कार्यकारणभावा दन्यो वस्तुसम्बन्धोस्ति । न चानयोः कार्यकारणभावः, स्वयमतदात्मनोऽतत्कारणत्वात् । धम्मस्य द्रव्यादर्थान्तरभूतत्वात् । अर्थान्तरत्वेपि धर्मकारण त्वे धर्मान्तरस्य कार्यस्योत्पादनात् द्रव्यस्य परिणाम इतीष्टं 37a त्तिप्रादुर्भावाभ्यामर्थान्तरस्य परिणतिर्भवति। तदेव कुतश्चैतन्येपि परिणतेः प्रसङ गात् । न च चैतन्यस्य परिणतिरिष्यते। प्रधानपुरुषयोरैक्यापत्तेरकर्तृता चेति वचनात् । प्रयोगः पुनः । यद्यतोर्थान्तरन्न तद्गताभ्यां निवृत्तिप्रादुर्भावाभ्यां तस्य परिणतिः। तद्यथा चैतन्यभिन्नस्वभावस्याङकुरस्य निवृत्तिप्रादुर्भावाभ्यां चैतन्यस्य धर्मान्तरञ्च द्रव्यादिति व्यापकविरुद्धोपलब्धिः। भवे देतन्न यस्य कस्यचिदर्थान्तरस्यासम्बद्धस्यापि निवृत्तिप्रादुर्भावाभ्यामन्यस्य परिणतिरपि कुत (:) चासम्बद्धस्यैव । यथा तस्यैवाङकुरस्य बीजसम्बद्धस्य निवृत्तिप्रादुर्भावाभ्याम्बी जस्य तेन सामान्येन साधने सिद्धसाधनं । धर्मस्य द्रव्यसम्बन्धात् (त)द्विशेषेण तु साधनविकलता निदर्शनस्य। अङकुरस्य चैतन्येन सह सम्बन्धाभावादिति चेदाह। द्रव्यस्य धर्म इति (5a10) व्यपदेशो न सिध्यति (5a10)। कुतः सम्बन्धाभावात्। एवं मन्यते द्रव्यसम्बन्धोयं धर्म इत्येतदेव न विद्यते। तत् कुतो व्यावृत्ति प्रसङगस्येति। अस्त्येव तहि द्रव्यधर्मयोराधाराधेयभावलक्षणस्सम्बन्धस्ततश्च सविशेषणेपि हेतो असिद्धिरित्यत आह। नहि कार्यकारणभा वादन्यो वस्तुभूतः सम्बन्धोस्ती (5b1) ति । आधाराधेयभावोऽपि कार्यकारणभावविशेषादेव व्यवस्थाप्यते। यथा निर्णीतमाधारतोभिनिवृत्तेरात्मनस्तादृशो नु(?)..य कार्यन्तस्येत्यत्र प्रकरणे प्रमाणविनिश्चय इत्यभिप्रायः। अस्तु तहि कार्यकारणभावस्तयोरिति चेदाह । न चानयोर्द्रव्यधर्मयोः कार्यकारणभाव (5b1) इति। कुतः स्वयमतदात्मनोऽतत्कारणत्वात। यद्धि यत्स्व भावं न भवति न तत्तत्कारणतया भवद्भिरभ्युपेयं यथा रजस्तमसः। तथा चेदमपि 37b द्रव्यधर्मस्स्वभावो भवति तत्कथमिव तस्य कारणत्वमुपेयादिति व्यापकानुपलब्धिप्रसङग मन्यते। न चायमसिद्धो हेतुरिति मन्तव्यं । अर्थाभावपक्षं समाश्रित्य दोषाभिधानस्य प्रकृत'त्त्वात् । यदाह । धर्मस्य द्रव्यादर्थान्तरत्वं (5b1) स्यादिति । अथाप्यस्मद्वै (फोल्ये स्यात् पूर्वकान् कापिलानतिपत्य साङख्यानां शकमाधववत् । द्रव्यस्य व्यतिरेकेपि धर्मकार णत्वमिष्यते तदापि ब्रूम इत्याह । अर्थान्तरत्त्वेपि द्रव्यस्य धर्मकारणत्वेऽङगीक्रियमाणेऽर्थान्तरस्य कार्यस्योत्पादनात् (5b2) कारणात् । व्यस्य

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194