Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वादन्यायः
५४] यत्र च हि खलु विवेकः स्वभावभूतः स एव वस्तुभेदलक्षणं सुखदुःखवत् । परभूते च विवेकोत्पादेऽङ्गुल्यः प्रसारिता एवोपलभ्येरन् । न हि स्वयं स्वभावादच्युतस्यान्तरोत्पादेऽन्यथोपलब्धिरिति प्रसङ्गात् ।
ननूक्तं द्रव्यमेव निविवेकम(म्,अ)वस्था नापि द्रव्यादर्थान्तरमिति । उक्तमिदं न पुनर्युक्तं, न हि सतो वस्तुनस्तत्त्वान्यत्त्वे मुक्तवान्यः प्रकारः सम्भवति । तयोर्वस्तुनि परस्परपरिहारस्थितलक्षणत्त्वेनैकत्यागस्यापरोपादा(न)नान्तरोयकत्त्वात् । अङ्गुलीषु पुनः प्रतिक्षणविनाशिनीष्वन्या एव
वात् । अप्रसारितावस्थायामिव स्वभावहेतुः। एवमप्रसारितावस्थायां प्रसारितावस्थायां तत्प्रति पत्तिः स्यादित्यपरो योज्यः। यत्तूभयस्येति व्यापकानुपलब्धिः योज्या। अथाऽपि कथञ्चित्कश्चिद्विवेको स्थितयोर (व)स्थयोस्तदा स विवेकश्चासामडगुलीनां स्वभावभूतो वा भवेन्नवेति विकल्पद्वयं (1) प्रथमे तावद् दोषमाह। य एव खलु विवेकः स्व भावभूतः। स एव स्वभेदलक्षणं सुखदुःखवदिति (5b6)। द्वितीयेप्याह। परभूते च विवेकोत्पादेऽङगुल्यः प्रसारिता एवोपलभ्येरन् (5b6) मुष्टयवस्थायामपीति शेषः (1) किमिति। यतो नहि स्वभावादप्रच्युतस्यार्थान्तरो
त्पादे सत्यन्यथोपलब्धिर्भवत्यतिप्रसङगात् । उष्ट्रस्याप्यर्थान्तरस्य कलभस्योत्पादे38b ऽन्यथोपलब्धिः स्यादित्यतिप्रसङगो वक्तव्यः। प्रयोगः पुनः। यत्रस्वस्यात्म
भावादप्रच्यतं न तस्यार्थान्तरोत्पादेपि अन्यथोपलब्धिः । यथोष्टस्य कलभप्रादुर्भावे । अप्रच्युताश्च स्व'स्मात्स्वभावादङगुल्यो विवेकोत्पादेपीति विधिप्रतिषेधाभ्यां हेत्ववकल्पनायां कारणविरुद्धकारणानपलब्धी। नन्वित्यादि परः । तत्वान्यत्वाभ्यामनिर्वचनीयं तदुक्तमिति वाक्यार्थः । उक्तमेतन पुनर्युक्तमित्याचार्यः । कथमयुक्तमित्याह । नहि सतो वस्तुनस्तत्त्वान्यत्वे मुक्त्वान्य (:) प्रकारः सम्भवती (5b7) ति सद्वस्तुग्रहणं कल्पनाशिल्पोपरिचतस्यान्यापोहादेः सम्भवतीति प्रतिपादनाय । कुत इत्याह । तयोरि(5b8)त्यादि। प्रयोगः पुनः। यौ परस्परपरिहारस्थितलक्षणौ तयोरेकत्यागोऽपरोपादाननान्तरीयकः। एकोपादानञ्चापरत्यागनान्तरीयकं तद्यथा भावाभावौ। यथोक्तधर्मवन्तौ च तत्वान्यत्वप्रकाराविति स्वभावहेतुः। नन्वङगुलीभ्यो मुष्टस्तत्वान्यत्वप्रकारौ मुक्त्त्वाप्यन्यः प्रकारः संभवत्येव । न ह्यङगुल्य एव मुष्टिः प्रसारितानाममुष्टित्वात् । नाप्य
र्थान्तरं पृथक्स्वभावानुपलब्धेरिति चेदाह । अङगुलीषु पुनरि(5b8) त्यादि। प्रतिक्षणं विनाशो विद्यते यासां इति विग्रहः। ता एव क्षणिकत्वात् तथाविधा जायन्ते येन मुष्टयादिवाच्या भवन्तीत्यर्थः ॥ तदेतच्च वस्तुतो न

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194