Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
२८ ]
हिमवानिव मलयगिरेरिति भावः । एवन्तावत्पर' पक्षनिराकरणेन सनिदर्शनादिशब्दानामभिन्नविषयत्वं साधितं । त एव जडिम्नः पदमुद्वहन्तः पुनरपि पर्यनुयुञ्जते ।
वादन्यायः
+
ननु भवतु नाम सनिदर्शनादिशब्दानामभिन्नविषयत्वं । अथ कथमवसीयते । घटपटादिशब्दानामनेकार्थविषयत्वमिति यावता रूपादिव्यतिरिक्त ' मन्यदेवावयवि द्रव्यमस्ति । तदेव च घटपटादिशब्दविषयीक्रियते । तथाहि विचार - विषयापन्नः पटस्तन्तुभ्यो व्यतिरिच्यते भिन्नकर्तृकत्वात् घटादिवत् । तथा समस्तव्यस्तप्रत्ययाविषयत्वाद् गवादिवत् । नहि तन्तवः तन्तुसमुदाय इति वा पटे प्रत्ययो 'दुष्टः । उपायान्तरसाध्यत्त्वाच्च घटादिवत् । भिन्नदेशावस्थितैश्च क्रियमाणत्त्वात् । घटादिवदेव भिन्नपरिमाणत्त्वाच्च । वकुलामलकबिम्बादिवत् । अतश्च 20b पूर्वोत्तर कालभावित्त्वाद् बीजाङकुरादिवत् । अथवा पटादन्ये तन्तवस्तत्कारणत्त्वात् तुर्यादिवत् । तन्तुपटयोर्वाऽन्यत्त्वं भिन्नशक्तिमत्त्वात् जलानलादिवत् । तथेदमपरम्विचारविषयापन्नमिन्दीवरजगन्धादिभ्योऽत्यन्तभिन्नन्तेषाम्व्यवच्छेदकत्वात् । चैत्रादिवत् । इह यद्यस्य व्यवच्छेदकन्तत्तस्मादन्यत्तद्यथा गोपिण्डाच्चैत्र इत्येतानि तद्वयतिरेकसाधनप्रमाणानि सन्ति । तत्कथन्तेषाम्भिन्नविषयत्वम्भविष्यतीति ॥० ॥
तदेतदप्येषामसद्दर्शनाभिनिवेशपटलप्रच्छादितान्तःकरणानां नाल्पीयसस्तमसो दुविलसितमित्यागर्याह । घट इत्यपि च रूपादय एवैकार्थक्रियाकारिण एकशब्दवाच्या भवन्तु किमर्थान्तरकल्पनये ( 2 b 10 ) ति कार्यमित्युपस्क्रियते । नैव किञ्चित्तस्य तादृशस्य नीलादि व्यतिरेकेणानुपलक्षणादित्याकूतमस्य । यानि त्वेतानि तत्प्रतिपादनाय प्रमाणान्युक्तानि तान्यसिद्धतादिदोषदुष्टत्वान्नालं तद्भेदसाधनायेति भो' ता (?) नामेव पुरतः छायान्दधतीति मन्यते । तथाहि नेदं तावदाद्यं प्रमाणं परीक्ष्यमाणं पूर्व्वामपि परीक्षां क्षमते । यतोत्र विकल्पद्वयमाविर्भवति । अन्यावस्थावस्थितेभ्यो वा तन्तुभ्यः पटस्यान्यत्वं साध्यते विशिष्टसंस्थानावस्थितेभ्यो वेति । तत्र न तावदयमाद्यः प्रकारः सहते विचारभारगौरवं । सिद्धसाधनतादोषानुषङ्गात् । यस्मात्समधिगतसमस्तवस्तुयाथातथ्यसुगतसमयनयसमाश्रयप्रवृत्तिबलासादितावदातमतयः प्रसवानन्तरनि' रोधभाजः सर्व्वभावाइति प्रकल्पयन्ति । ततश्च तेभ्योन्यत्त्वमिष्टमेवेति सिद्धसाध्यताप्रसङ्गोपनिपातपिशाचः कथमिव भवन्तं न गृह्णाति । द्वितीयोपि विकल्पः तीव्रानलोपतप्त इवोपलतले तलानि पादानां न प्रतिष्ठां समासादप [ ? ]ति । हेतोः परं प्रत्यसिद्धत्वात् ।
212 नहि विशिष्टस्थानावस्थितेभ्यः पटस्य भिन्नकर्तृकत्वं परं प्रति सिद्धपद्धतिमवतरति

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194