Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 44
________________ १-निग्रहस्थानलक्षणम् [२७ अनुपकारे हि तेषां तत्सम्बन्धितापि न सिध्यति । घट इत्यपि च रूपादय वा कथं तन्निबन्धनाः प्रत्ययव्यपदेशाः प्रवर्तन्ते गोगवयादिषु (1) एतेनोपलब्धा- 19b नामपि भणिकत्वादिवत् व्यक्तिव्यतिरिक्तेणा [? ना]नुपलक्षणं प्रत्यक्षं यस्मात्सामान्यं यदि दृष्टमप्यविकलं भिन्नं न संलक्षते। भावे तबलभाविनी भवति सा'या शब्दवृत्तिः कथं । दण्डयादौ न निबन्धनस्य न गतौ धीशब्दयोरस्ति सा तस्मादस्य कथञ्चिदेव तदपि ते युक्त्या न सङगच्छते लोक एन। किञ्च ॥ भावानामैकदेश्यं प्रसजति भवतो दर्शने सर्वथैषां सत्तादेसा[? शादभेदात्सकृदिदमथवा भिन्नदेशे निवृत्तं । वृत्तौ वानेकमेतन्नहि भवति सकृत्सर्वथा वृत्तिभाजां तालादीनां फलानां बहुषु बहुविधेष्वाश्रयेष्वेकभावः ॥(६) सत्वे वा तेषान्न बुद्धिशब्दोत्थापनसामर्थ्यमन्वयव्यतिरेकाभ्यामवधार्यते। अत एवानुपलभ्यमानत्वात्पाचकादिष्वपि च तद्वयतिरेकेणापि तेषाम्भावात् । उपपादितञ्चैतद् (प्रमाण-) वतिके (१।१६०) । पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः । भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्र या (॥७) इत्यादिनेति नेहोच्यते। न च तेषामुपकार्यत्वमस्ति नित्यतयाऽनाधेयातिशयत्वात् । न च पुरुषाभिप्रायानपेक्षो व्यक्त्युपकृतसप्रतिघत्वा दिसामान्यसामर्थ्यभावेनोपनेयो विवक्षायान्तु संमुखीभावेपि प्रवृत्तिप्राप्तः। पुरुषाभिप्रायानुरूपे वा स एवास्तु नियामकः किमन्तर्गतृभिः सामान्यः' (1) तथाहि तद्गतान्वयव्यतिरेकानुविधान मेव लक्ष्यते सामान्यानां न नित्यानामव्यतिरेकत्वात् । ____ तस्मात् । सर्वमेतत् कुदर्शनसमाश्रयेण कल्पनामात्रं । कल्पना च सैव कर्तव्या या पुनर्न पर्यनुयोगमर्हति तत्रत्यां कल्पनायां वरमेव कल्पनादोषाभावात् । गुणसद्भावाच्चेति । सात्मत [? स्यान्मतं] युक्तैवेयं कल्पना । नहि एकस्य नाना सु[?र्थ]क शब्दोत्थापने सामर्थ्यमस्तीति । यद्येवमत्रापि ब्रूम इत्याह । नानाशब्दो- 20a स्थापनासामर्थ्य नानासम्बन्ध्युपकारोपि माभूदि (2bro)ति । एकस्यानेकोपकारकत्वविरोधाभ्युपगमादित्यभिसन्धिः । नित्यत्वात्सम्बन्धिनामनुपकारोऽभ्युपेत एबेति चेदाह । अनुपकारे हि तेषां (2bro) सनिदर्शन त्वादीनान्तेनाङगीक्रियमाणे तत्सम्बन्धिता न सिध्यति । नहि यो येन नोपक्रियते हेदुः स तस्य सम्बन्धियुक्तो

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194