Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir 3 (1) यज्जागतः / षट्कण्डि कास्त्रिष्टुभो मनोदेवत्याः / अस्मिन्नधधाये लैङ्गि कोविनियोगः / लिङ्गचसामर्थ्यमुच्यते। अभिधा नशक्तिः / यन्मनः जागतः पुरुषसा दूरम् उदेतिउगच्छति चक्षुःप्रभृतौन्यपेक्ष्य / यच्चदेवम् देवोविज्ञानात्मा सोनेनगृह्यत इतिदेवम / उनञ्च / मनसैवानुद्दष्टव्य मेतदप्रमेयं ध्रुवमिति / तदुसुप्तस्य तदःस्थाने यदोसृत्ति: / उवार:समुच्चयार्थीयः / यच्चमम: * बज्जाग्ग्रंत // वज्जाग्ग्रंतीदरमुदैतिदैवन्तटुसुप्तस्यतथैवैति // दुरङ्गमज्योतिषाज्योतिरेकन्तन्न्ोमनः शिवसंकल्पमस्तु // 1 // सुप्तसा तथैवतेन वप्रकारेणएति / यच्चदूरंगमम दूरंगच्छतौतिदरंगमम् / अतीतानागतवर्तमानव्यवहितविप्रकष्टगहोट / ज्योतिषांथोत्बादौनां विज्ञाननेतृणां मधएकमेवज्योतिः / तत् / मेमनः शिवसंकल्पम् / संकल्पःकाममृलपदार्थसास्त्रयादेः सुरूपताज्ञानवतः कामप्रभृति / शान्त संकल्पम अस्तुभवतु // 1 // येनकर्माणि / येन मनसा सताकर्माणि / अपस: अपइतिकर्मनाम (1) अनारभ्याधीतोऽध्यायः आ पिटभेधात् आदित्ययाज्ञवल्कादृष्टा मन्त्राः पाठे विनियुक्ताः // षड़चस्त्रिष्ट भो मनोदेवत्याः शिवसङ्कल्पदृष्टाः / * यज्जाग्रतःपंचनद्यासोमोधेनुमाकृष्ण नपूषन्तवदशकानतदष्टौषडष्टापंचाशत् // For Private And Personal

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454