Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir एवमतो ब्रवीमि / दक्षिणतोग्नेरम्माभिः स्वाहाकृतसा / वषट्कारानन्तरं स्वाहाकृतसाधर्मय. सामधो: पिवतम् मध्वास्वादसापिवतम् अश्विनौ // 10 // त्रिरुत्कंपयति / दिविधाः / [लोके स्थापय इमंयन्तम् इमंयत्न दिविधाः / अभ्यासभूयांसमर्थमन्यते / अनुवषकृतेजुहोति। स्वाहा नये / सुहुतमस्त अग्नयेयन्जियाय यज्ञहिताय / शंमुखंच यजुभ्यःसकाशात् अस्माकमस्त्वितिशेषः / . स्वाहाकृतस्यधुर्मस्यमधोपिबतमश्विना // 10 // दिविर्धा // दि भा० विधाऽहुमंयुज्जमिमंथ्यज्ज्ञन्दिविर्धा // स्वाहाग्नयेयुज्जियायशंव्य जुभ्यं // 11 // अविनाधर्मम् // अश्विनाघुमातु हाहानमह 3 यदा शंयजुर्थीदेहि // 11 // ब्रह्मानुमंत्रयते / अश्विनाधर्मम / उष्णिगाश्विनी हैश्विनौ धर्मपातंपिवतम् हार्दानम् हृदयसाप्रियम् हृदयंवायोनुवर्तते / अहर्दिवाभिः / अहःशब्दः पूर्वान्हव- शिवम् चनः / दिवाशब्दस्तु सायाहुवचन:। सहिप्रवर्यायकालः / एतत्कालोपलक्षिताभिः ऊतिभिOtta अवननिमित्तभूतैः / तंत्रायिणे नमोद्यावापृथिवीभाम् / तंत्रायिणे / लोकये प्रसारिताः For Private And Personal

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454