Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir EU सवस्यायुष:दाता। सप्रथाःसर्वतश्चप्रथयिता अस्तु / मनःसर्वायुः सप्रथाः / अभासभूयांसमर्थमन्यन्ते / त्वत्प्रसादाच्च / अपहषः / अपगच्छतुइषः अस्मत्तः / वीतरागाःस्थामेत्त्यभिप्रायः / अपहरः / बरह्मलचलने। अपगच्छतु हरचलनम अस्मत्तः / जनित्वामियते मृत्त्वाजयते इत्त्येतच्चलनमभिप्रेतम् / अन्यव्रतस्यसश्चिम / अन्यत् व्रतंकर्मयस्य मनुष्यकर्मणः सकाशात् जगद भितस्य॑सुप्प्रथा सोचिरश्वायुः सुप्पथासनः मुर्वायुः मुप्प था // अमुद्देषोऽअपहब्वरोन्न्यव्रतस्यसश्चिम // 20 // धर्म तत्॥घ मतत्तुपुरौंधुन्तेनुब्बईस्खुचाचप्प्यायस्व॥ बुद्धिषीमहिचन्वयमार्चप्प्या सिषीमहि // 21 // अचिंकदइषाहरिहान्मित्रोनदर्शतः // सह नुग्रहात्मकंयस्यसतथोक्तः / तस्यकर्मवयं सेवामहे सायुज्यं प्राप्ताःसन्तः // 20 // पयसापूरयति / धमैतत् / अनुष्ट,| धर्मउ व्यत / हेधर्म एतत् पय: तेतवपुरोषम् पूरयिट / तेनवर्द्ध स्वेत्यादिव्याख्यातम् // 21 // परिषिंचति / अचिक्रदत्परोष्णिक् / धर्मात्मना दित्यःस्तूयते / योयमहावीरः। For Private And Personal

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454