Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir र उत्तरानुत्तरांसमाम् / उत्तरामुत्तरामिति वौपसावचनन् / समाशब्दः संवत्सरवचन: 1 प्रतिसंवत्मरंच / अशोमहि। सदाकालंयायजका: स्यामेत्यर्थः / त्विषः संवृक् / महाव्रतोये भक्षणंदधिधर्मस्य / यस्त्वम् / त्विषः / दीप्तेः / संटक / संपूर्घोटजि: स्वौकरणेवर्त्तते / दीप्तेः स्वीकरणः / तस्यतव। क्रत्वेक्रत्वोरिति विभक्तिव्यत्ययः / साधुक्रतुभूतस्य / दक्षस्य | संकल्पसिद्धिभू रेतुऽआभंतुन्तस्युदोहमशीमयुत्तरामुत्तरा साम् // विष-संवा , कात्वेदक्षस्पतेसुषुम्णस्पतेसुषुम्णाग्निहुतः // इन्द्रपीतस्यप्पुजा / पतिभक्षितस्यमधूमतु उपहतुऽउपहतस्यभक्षयामि // 28 // [10] इतिअष्टात्रिंशोऽध्यायः // 38 // तस्यच / सुष्णसा साधुसुखभूतसा / हेसुषुम्ण | सुसुखस्वभाव / तेसुषुम्णाग्निहतः / षयन्त3 मेतत् / अग्नौहयतइत्यग्निहुत् तसाग्निहतः / अपिचइन्द्र पौतसा प्रजापतिभक्षितसा / मधुमतः / रसवत: उपहूतः उपहतसा ग्रहसाभनयामि // 28 // इति उबटकतौमन्द भाष्ये टाविशत्तमोध्यायः // 38 // For Private And Personal

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454