Book Title: Uvvatbhashya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 451
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir जीवात्मैकः एवं सप्तदशकलिङ्गोपलक्षणार्थं वायुः प्राणोऽनिलं स्वकीयां प्रकृतिमापद्यते अमृतं - परं ब्रह्म तद्धि तहिताय संपद्यते / अथेदं स्थूलशरीरं कीदृशं तदा भवति भस्मान्तम् भस्मैव भवति कृतप्रयोजनकत्वात् / इदानीं योगिन: आलम्बनभूतमक्षरं कथ्यते ॐ इति नाम वा प्रतिमा वा ब्रह्मणः / इदानीमन्तकाले योगी स्मरणं करोति / क्रतो स्मर / योऽग्निब्रह्मचर्यादारभा परिचरितः सः मन.श्वासरूपेणावखितः संवोध्यते / हे क्रतो मां स्मरेदानीमुपस्थितः प्रत्युमृतमथुदम्भस्म्मान्तु शरॊरम् / / ॐ३ // तोमर // क्लिवेस्मर // कृतस्मर // 15 // अग्ग्नेनय॑ // सुपारायेऽस्म्मान्विश्वानिदेव पकारसा काल इत्यभिप्राय: / क्रतुर्वा यन्नः संवोधाते / क्रतो स्मर क्लिवे स्मर क्लृप्ताय लोकाय स्मर कृतं स्मर मया यत्कृतं तत्स्मर // 15 // अग्ने नय / हेअग्ने नय सुपथा देवयानेन मार्गेण राये मुक्तिलक्षणाय धनायास्मान्विश्वानि सर्वाणि देव दानादिगुणयुक्त बयुनानि प्रज्ञानानि विदाञ्जानान: युयोधि पृथक्कुरु च अस्मत् अस्मत्तः जुहराणम् प्रतिवन्धकमेन: For Private And Personal

Loading...

Page Navigation
1 ... 449 450 451 452 453 454