Book Title: Uvvatbhashya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 453
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir पृथिवीविधृते तिष्ठतइत्यादि / तथासर्वज्ञत्वदर्शयति / यहा एतमक्षरंगागि अदृष्टंदृष्टइत्यादि / तथामत्यसंकल्पादयोस्यगुण: शू यन्ते / सत्यसङ्कल्पः सत्यधष्टिरित्यादि / यदेववंतहि / एतबैतदक्षरंगार्गि अस्मिन्वा आकाश ओत श्चप्रीतश्चेति ओतप्रोतसामान्यात आकाशेनैवैतद्रपंब्रह्माभिहितस्यादिति / अयमेवच ब्रह्माभिहितस्यादिति / अयमेवच ब्रह्मवित्सिद्धान्त: // खस्त्रहम्म॥ * इतिश्रीवाजसनेयसँहितायान्दोग्धपाठेचत्वारिंशत्तमोध्यायः // 4 // इति उब्वटकृतौमन्वभाष्ये चत्वारिंशत्तमोधायः समाप्तः // 40 // श्रानन्दपुरवास्तव्य बजटाख्यस्यसूनुना / उब्वटेनकृतंभाष्यं पटवाक्यैः सुनिश्चितैः // 1 // ऋष्यादीश्चनमस्कृत्य मवन्ताामुबटोवसन् मन्त्राणांकृतवान्भाष्यं महीम् भोजेप्रशासति // 2 // शिव शिवङ्करोतुन: // विश्वे प्रवरोविजयतेतराम्॥ ___ सं० 1850 मार्गशीर्ष कृष्णपक्षे प्रतिपत्तिथौ शुक्र भाष्यमगमच्छुभम् / * दशाध्यायेसमाख्यातानुवाकाः सर्वसंख्यया। शतंदशानुवाकाश्चनवान्येचमनीषिमिः / 1 / सप्तषष्ठिश्चितौनेयासौत्र हाविशतिस्तथा / अश्वएकोनपञ्चाशत्पञ्चत्रिशत्विलेस्मताः / 2 / शुक्रियेषतविज्ञेया एकादशमनीषिभिः। एकीकृत्यसमाख्यातंत्रिशत त्राधिकंमतम् / 3 / For Private And Personal

Loading...

Page Navigation
1 ... 451 452 453 454