Book Title: Uvvatbhashya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 447
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyanmandir www.kobatirth.org चेतनानि / आत्मैव अभूत् संभवन्ति / विजानत: आत्मबेदम् सर्वं / सर्वखल्विदंब्रह्मेत्येवमादि वाक्यविचारेण विधृतविज्ञानसा / तत्रअवस्थाविशेषेकृत चेतसोयोगिनः कः मोहः कःशोक: नकश्चिदपौत्यभिप्रायः / शोकमोही ह्यपरिजात तत्वसाभवतः / हेतुगर्भविशेषणमाह / एकत्वमनुपश्यतः सर्वाणिभूतानि ध्यायतः // 7 // स पर्यगात् / जमती / य एवमात्मानमुपास्ते स पर्यगात्परिगच्छति शुक्र शुक्लं विज्ञानानन्दस्वभावमचिन्त्यशक्तिम् / अकायं न विद्यते कायः शरीरं यसा भूतान्न्यात्मैवाभूद्दिजानतः // तत्रुकोमोहः क शोक एकत्त्वम॑नुप पश्य॑तः / / 7 // सपरि // सपर्श्वगाच्छुक्क्रमकायम॑व्रणमस्न्नाविर शुद्धमापविड्म् // कुविमनीषोपरिभू स्वयम्भूख्थातत्थ्युतो , स तथोक्तः अव्रणं कायरहितत्वादेवास्नाविरं स्नायुरहितमकायत्वादेव शुद्धमनुपहतं सत्वरजस्त मोभिरपापविच क्लेशकर्मविपाकाशयैरसंस्पृष्टमकायमत्रणमनाविरमिति पुनरुतान्यभ्यास भृयांसमर्थम् मन्यन्त इत्यदोषः इत्यंभूतं ब्रह्म प्रतिपद्यते। अथात्मोपासनायुक्तसा फलमाह / यश्च कविः क्रान्तदर्शन: मनीषी मेधावी परिभूः सर्वतो भविताविज्ञानबलात्स्वयम्भूः स्वयं ज्ञान 174. For Private And Personal

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454