Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir स्मिसंमध्यइदंसर्वचमन्मयम् इयंविद्यासमुद्दिष्टाविमुक्तिर्यन्निवन्धनीति // अनेजदेकम् / विष्ट, यत् अनेजत् अचलत्तत्वमस्ति एकमद्वितीयम विज्ञानघनरूपेण / मनसोजबीयः / मनस्ता वच्छीघ्रम्भवतिततोपिशीघ्रतरं प्रसवदानेनकारणभूतत्वात् नैनवाआप्नुवन् / नचैतत्तत्वं देवाअपिप्राप्तुंशताः सूक्ष्मत्वात् / पूर्वम् अर्शत् / रिशतिहिंसाकर्मा / अविनश्यदास्ते / अनादिनिधनमित्यर्थः / तदावतः तदःस्थानयदोहत्तिरुद्दे श्यत्वात / यच्चधावत: अन्यान् पुरुषादीन अत्येतिअतिक्रम्यगच्छति। तथाचतिष्ठत् सर्वत्रस्थितम् / सर्वशक्तित्वं सर्गगतत्वंचानेनव्याख्यातद्धावतोन्न्यानत्त्येतुितिष्ठत्तरिम्मन्नुपोमातुरिश्ादधाति // 4 // तदे जति // तन्नतित रेतन्तिके॥ तदन्तरस्युसवस्युतदुसर्बस्यास्य / / यते / तस्मिन्नपः / अत्रापियदो वृत्तिमम्मिंश्चाप: कर्माणिमातरिश्वावायुः दधातिस्थापयति। सर्वाणिकर्माणियज्ञदानहोमादीनि समिष्टयजूंषिवायौस्थाप्यन्ते स्वाहावातेधातिवायोः प्रतिठत्वाभिधात् / समष्टिव्यष्टिरूपोह्यसावितिवायुरपियस्मिन्कर्माणिस्थापयति / यागहोमादीनां परमन्निधानमित्यर्थः // 4 // एवंकारणरूपमात्मानमहिश्य / अथेदानीकार्यरूपेणोद्दिशति / तदे-3 जति / अनुष्ट भस्तिस्रः / तदेवसर्वप्राणिरूपेणावस्थितं सतएजतिकम्पबद्भवति / क्रियावद्भवति For Private And Personal

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454