Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir t. तन्नेजति / तदेवचनचलतिस्थावररूपावस्थितं सत् तद्रे तदेवचटूरेआदित्यनक्षत्रादिरूपेणावस्थि तम् / तत् उअन्तिके / उ:समुच्चये / तदेवचअन्तिके पृथिव्यादिरूपेणावस्थितम् / सर्वखल्विदं / / ब्रह्मेत्येतद्दर्शनार्थोग्रन्थः / तदन्तरस्यसर्वस्य / तदेवचअस्यसर्वस्य प्राणिजातसा / विज्ञानघनरूपेणा वस्थितं सत्अन्तर्मधातास्ते / तदुसर्वस्यास्यवाद्यत: / तदेच सर्वस्थास्यप्राणिजातस्य बाह्यतः जनरूपेणावस्थितमास्ते। चेतनाचेतनरूपमनन्तं सर्वगंब्रह्मेत्यर्थः / अस्याउपासनाया अचिराद्यनुचिन्तनं नास्तीत्येवङ्केचिदाहुः इहैवब्रह्मप्राप्त : // 5 // यस्तु / तुशब्दोविशेषणार्थ: यःपुनःसर्वाणिभूताबायुत // 5 // वस्तु॥ वस्तुसर्बाणिभूतान्न्यात्मन्नेवानुपश्यति॥ सर्वभूतेषूचात्मानुन्ततोनविचिकित्सति // 6 // यस्म्मुिनत्सवाणि निचेतनाचेतनानि आत्मन्नेवअनुपश्यति / मय्येवसर्वाणि भूतान्यवस्थितानि नमव्यतिरिक्ता नि / अहमेवपरब्रह्म / सर्वभूतेषु चात्मानम् अवस्थितं तद्यतिरिक्तंपश्यति / ततोनविचिकित्मति / / नसंशते / एवंपश्यतो योगिन: परब्रह्मरूपाण्यात्मसंस्थानि भवन्ति विज्ञानघनान न्दैकत्वादिति। अतोविचारा नविनिवर्तते॥६॥ किञ्च / यस्मिन अवस्थाविशेषे / सर्वाणिभूतानि चेतना For Private And Personal

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454