Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir बलाब्रह्मरूपेश भविता स: याथातथ्यतोऽर्थान्व्यदधाद्यथास्वरूपमर्यान्विहितवान् / त्यक्तस्वस्वामिसंवन्धैरर्थेश्चेतनाचेतनैझपभोगं कृतवान् / शाश्वतीयोऽनन्ताभाः समाभोऽर्थाय अनन्तवर्षप्राप्तये च कर्म कृतवान् / ननु क मजाड्याल्लोकः कर्मवान्भवति। सत्ताम् / आत्ममंस्कारकन्तु कर्मव्रह्मभावजनकस्यात् / तस्मात्सोपिगच्छति शुक्रमकायंब्रह्मइति // 8 // इतउत्तरम् उपासनामंना:ग्रोच्यन्ते / अन्धन्तमः / षडनुष्ट भः / लोकायतिकाः प्रस्तूयनिन्द्यन्ते / येषामेतद्दर्शनम् / जलवुद्ध दवज्जीवाः / मदशक्तिवहिज्ञानमिति / अन्धन्तमः प्रविशन्तियेमभृतिमुपासते। मृतस्यसत: व्यदधाच्छापखुतीभ्य समाभ्यः // 8 // अन्धन्तमु // प्रविशन्तुि येसम्भूतिमुपासते॥ ततोभयंऽबुततमोबाउसम्भूयारता? // 6 पुनः संभवीनास्ति अत:शरीरग्रहणा दस्माकमुक्तिरेव / नहिविज्ञानात्माकश्चिदनुच्छत्ति धर्मास्ति / योयमनियमैः / संवधाते / एवंयेउपासते ते अन्धम् अज्ञानलक्षणतमः प्रविशन्ति / ततोभूय इवतेतमः / ततोपिवहुतरम् / दुवोनर्थकः / तेतमः प्रविशन्ति / येउ उकार: कर्मोपसंग्रहार्थीयः / / येसंभूत्यामेवरता:। आत्मैवामिनान्यत्किञ्चिदस्ती त्ययमभिप्राय: / कर्म पराङ्मुखाय तत्कर्मकाण्डतानकाण्डयोरसंभव इत्ययमभिप्रेत्य खबुद्धिमङ्गुतांविभावयन्त: आत्मज्ञानएवरताः // 6 // अन्यदेव / शिवम् For Private And Personal

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454