Book Title: Uvvatbhashya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 443
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भिन्नक्रमः / किञ्च / यत् जगत्तयां पथिव्यां जगत्जङ्गमादिस्वस्वामि संवन्धाभिलक्षितंसवात् / तेनानेनसर्वेण / त्यक्तेन त्यक्तस्वस्वामिसंवन्धेन / भोगान्भुञ्जीथाः अनुभावयश्व / मागृधः / गृधुअभिकाङ्क्षायाम् / माभिकांक्षौः ममेदमितिधियन्त्यज / कसाखिड्दनम् / खिन्निपातोवितक्रवचनः / कसापुनरेतद्धनम् नकसाचिदपौत्ताभिप्राय: / सर्वण्ययथार्थानि हिट्रव्याण्युत्पद्यन्ते। तद्यया / स्त्रियमिति अन्य सामंत अन्यथापुत्रः अन्यथामापूर्णकः / तथाकटककेयुरादौन्यलङ्करणारे निअन्यंचान्यच पुरुषमुपतिष्ठमानानिदृश्यन्ते / अतःसर्वार्थमायस्यस्वस्वामिसंवन्धःसात्वविद्या। नि गत् // ते त्युक्त नभुज्जीथामाधुः कस्यस्बुिद्धनम् // 1 // कुल र न्नेव // कुर्वन्नेवेहकर्माणिजिजीविषेच्छुतम्समा // एवन्त्वयुिना स्पृहसायोगेधिकार इतिवाश्यार्थः // 1 // नि:स्पृहसमापि योगिनोज्ञाननिमिते कर्मण्यधिकारइत्येतमर्थमाह / कुर्वन्नेव / कुर्वन्ने वकर्माणि मुक्ति हेतुकानि / इहलोके / जिजीविषेत् जिजीविषेरिति पुरुषवात्ययः / प्रत्यक्षकृतत्त्वान्मवस्य / जीवितमिच्छ: पध्यहितमितभक्षणेन / शतंसमाः इत्यपलक्षणार्थम् / यावदायः पर्यवसानमित्तार्थः / एवम / त्वयितवेति- की विभक्ति वातायः / 'मुक्तिरस्तौतिशेषः नान्यथेतोस्ति / इतःप्रकारात् अन्यथामुक्तिर्नास्ति / एतदुक्त भवति / यथास्वर्गमाप्तौनानाभूताः प्रकाराः सन्तिनतथा मुक्तावित्यर्थ: / ननुकर्मणः For Private And Personal

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454