Book Title: Uvvatbhashya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 440
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir (1) तथाचानुक्रमणौअग्निठ हृदयेमाश्वमेधिकातबत्त्यएवर्षि लोमभ्यः स्वाहेतिप्रायथित्ताइत व्रत्त्येनरुदन्दौव्रत्त्येनेन्ट्रम्प्रक्कोडेनमरुतोबलेनसाड्यान्णमुदा // भु वस्युकण्यकुदस्यान्तापाप्रयम्महावस्युवक्तच्छबस्यवनिष्ठठु:पशु - पते पुरोतत् // 6 // लोमभ्यु स्वाहा // लोमभ्यु स्वाहाखुचे / / खाहात्वचेखाहालोहितायस्वाहालोहितायुस्वाहामेदोभ्युस्वाहा मेदोब्ल्यु स्वाहा // मासेदश्यु स्वाहामा सेभ्यु स्वाहास्नादम्यु क खाहास्नावस्य वाहास्त्थब्भ्यु स्वाहास्त्थभ्यः स्वाहांमुज्जय शिवम् योदिचत्वारिंशत् // 10 // तेनमित्र देवं प्रोणामि / दुष्ट स्खलनोच्छुलनादि प्रतं यमा स दुतः तस्य भावो दौर्वताम् तेन रुद्र' देवं प्रीणामि / प्रकष्ट क्रोडनं प्रक्रोडः तेनेन्द्र देवं प्रोणामि / बलेन सामर्थन मरुतो देवान्प्रीणामि। प्रमुदा प्रकष्टा सुत हर्षः प्रमुत् तया साध्यान् देवान् प्रीणामि / भवसा कण्ठाम् अत्र षष्ठान्ती देव: अङ्ग प्रथमान्तम् कण्ठा कण्ठं भवं मांसं भवसास्तु विभक्तिव्यतायो वाकण्ठ्य न देवं प्रोणामि / एवमग्रेऽपि / पावसान्तमध्ये भवं मांसमन्त:पाश्वा तद्रुद्रसपास्तु / यत् कालखण्ड महादेवस्यास्त / वनिष्ठुः स्थूलाम्व शवस्यास्तु / पुरातत् हृदयाच्छादकमन्त्र पशुपतदेवसवास्तु // 8 // (1) लोमभ्यः स्वाहेति प्राथश्चित्ताहुतयो विचत्वारिंशत् / तीमादीब्यङ्गानि / लोमभ्यः स्वाहा नोमानि जुहोमीतार्थः त्वचे For Private And Personal

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454