Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir तावन्तम् हेइन्द्र तेतबगहम् उर्जान्नेन सहगृह्णामि / अक्षितमनुपक्षीणम् / मयिगृणामि। मयौत्यधिकरणनिर्देशः। वित्तानायेतिशेषः / गृह्णामोत्यादिव्याख्या तम् // 36 // भक्षयति / मयित्यत् / पंक्तिः / यजमानाशौः / मयित्यत् तत्इन्द्रियवौर्यम् / वृहत्महत् / अस्तु / मयिचदक्षः सं० संकल्पमंपत्तिःअस्तु / मथिच क्रतुःसंकल्पः विशिष्टोस्तुः / मयिचधर्म: विशक् / तिस्रः शुचोसप्रतिनि एधोस्येधिषीमहिंसुमिदसितेजोसितेजोमयिधेहि // 25 // यावतीद्या वापृथिवी // यावच्चमुप्तसिन्धवोचितस्त्थुिरे // तावन्तमिन्द्रतुग्ग्रह मूर्जागृह्णाम्ग्यक्षितुम्मयिगृहास्यक्षितम् // 26 // मयुित्त्यत् ॥मयि / / त्यदिन्द्रियम्बृहन्न्मयिदक्षोमटिक्क्रतुः // धर्मसिशुग्ग्विराजतिब्बुरा जाज्ज्योतिषासुहब्बतम्मणातेजसामुह // 27 // पय॑मोरेतः॥ पय॑सो शुक् / ताचव्याख्याता शाकलमन्त्रेषु / विराजति विराजत्विति लकारव्यत्त्ययः / विराजाबादित्याख्य न ज्योतिषासह / ब्रह्मणात्रय्याख्येन तेजसासह // 27 // किञ्च / पथसोरेतः / पयस:यत्रेत: जगदुत्पत्तिबीजम् / अाभृतमाहृतम् / दस्यदोहंप्रपूरणम् / अशीमहिव्यानु वाम / 12 688 For Private And Personal

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454