Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir याते अन्तरिक्षे त्रिष्टुभिप्राग्नीधे / समानमन्यत् यातेपृथिव्याम् जगत्याम् / सदस्या सदसिभवासदस्था / सदसिप्रविष्टा। समानमन्यत् // 18 // नि:कामति / क्षत्वस्यत्वा महावीरोभिधी यते वृहत्या। क्षत्रस्यसंवन्धिन: परस्पाय परस्थपालनाय / हेमहावीर अनुक्रामामेतिचतुर्थपाद / भविष्यतितस्येह संवन्धः / अनुक्रामाम / किञ्च ब्रह्मणः तन्वंशरौरंपाहि गोपाय / किञ्च विशः / सातुऽआप्प्यायतुान्निष्ट्यांयतान्तस्यैतुस्वाहा॥१८॥[१०] क्षत्तस्यत्वा॥ परस्पायुब्रहमणस्तुन्न्वम्पाहि // विशस्त्वाधर्माणब्जयम कामा मसुवितायुनव्य॑से // 16 // चतुःस्रक्ति मिः // चतुःसूक्ति यत्नोवैविश: यत्तस्यधर्मणा धारणेननिमित्तभूतेन त्वात्वाम् हेमहावीरवयम् अनुक्रामाम अनुगच्छेम / सुवितायसुगतायसुप्रसूतायवा / नव्यसे नवतरायच कर्मणेअनुक्रामाम // 16 // महावीरंनिदधाति / चतुःसक्तिः / दिशोमहावीरसा सक्तयःकोणा: / य:चतु:सक्ति: / यश्चनाभिः नहनम् ऋतस्यसत्त्यस्यवा यज्ञस्यवा / एवंसप्रथाः सर्वत:प्रथुः / सः नःअस्माकम् विश्वायुः 172. For Private And Personal

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454