Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir मिङहिंसायाम्। अहिंसन् अक्रधान् / अस्म अस्मासु / नृ णानि / नन्नमयन्तीति नम्णानिधनानि / धारयस्थापय / ब्रह्मधारय क्षत्रधारयविशन्धार / वैवर्णिकानम्मामुस्थापय // 14 // शकलैर्जुहोति / स्वाहापूषो / अयंवैपूषा योयंपवते / इतिवायुः / एषहीदंसबंपुष्पति / एषउप्राणः / प्राणमेवास्मिन्निदधाति / इत्त्व तदुक्तम् / शरसे। अस्तिशरशब्दः / काण्डवचनः / अस्तिचसान्त: दधउपरिस्नेह: शरदूतियजमानाः प्राहु:तदभिप्रायेणैतदुच्यते। स्वाहागावभरः प्रामेभाः विषयग्रमन्न्यस्म्मेनुम्णानिधारयुबहमधारयचत्तधारयविशन्धारय // 14 // स्वाहापूष्मी // शरसुस्वाहाग्याभ्युस्वाहाँप्प्रतिर वेभ्यः // स्वाहापि टब्भ्य॑ऽअर्ध्वबहिब्भ्योधर्मपावभ्यु स्वाहाद्यावापृथिवीभ्या स्वा हाविश्वेभ्योदेवेभ्यः // 15 // स्वाहारुद्रायरुदहूतयेस्वाहासज्यो / / हणशीलेभनः / स्वाहाप्रतिरवेभाः / प्राणा:प्रतिरवाः तान्प्राप्यसर्वजगद्रमते / स्वाहापिटभा:उद्धवहिमनः / जईम्प्राग वहिर्येषांतएवमुच्यन्ते। सोमपाह्येतद्वत्त्यर्थः / धर्मपावभा:धर्मपाटभाः / स्वाहाद्यावापृथिवीभधाम / प्राणोदानौवैद्यावापृथिवी / स्वाहाविश्वेभप्रोदेवेभाः / प्राणोवैविश्वेदेवाः // 15 // स्वाहारूद्रायस्ट्रहूतये / रुद्रबतिस्तोटनाममु पठितम् / रुद्रैःस्तोटभि राहूयतेसरुद्रहतिः। महा For Private And Personal

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454