Book Title: Uvvatbhashya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 401
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir वमादयः / तान्युनःपरमेश्यपश्यत् / प्राजापत्योविमुखइति तस्यमंत्रगणस्यसंज्ञा। अग्निठ हृद- येमेत्याश्वमेधिकाः आअध्यायात् प्रजापतेरापंम् / परिशिष्टं दध्यङाथर्वणोपश्यत् / दध्यङ् हवा आथर्बणइत्येवमादिकया श्रुत्यातद्भाव प्रतिपद्यते / ऋचं वाचम् / प्रवयं स्थादावन्तेच शान्तिकरणोधाय: / विश्वेदेवा आग्निकानामाश्वमेधिकानांच मंत्राणाम् दूहसमानातम् ई दिवाकौर्तिसामान्यात् / प्रथमकण्डिकायजुः / ऋचंवाचं प्रपदो प्रविशामियामिवा / एवंम्प्रपंडाचक्षुः श्रोच मद्य॥ ब्वागोजः सुहौजोमयिप्राणापानौ॥१॥ वन्न्में // च्छुिञ्चक्षुषोहृटयस्युमनसोवातिटसम्बहुस्प्पतिर्मे तह मनोयजुः सामग्राणंचक्षुः श्रोत्रमितिव्याख्येयम् / नहित्यौविद्या प्रपन्नग्य प्रवर्दी आयुषोविनाशंकुर्यात् / तथाजामन: प्राणः चक्षुः श्रोत्राणि प्रपन्नस्य सप्तदशं तत्प्रजापतेर्लिङ्गमुपलक्षितम् / अथै वसति / वाक् ओजोवल मानसं धृष्टतानाम / पुनरोजोग्रहणमादरार्थम् / एतदुक्तं भवतिवाक्च अतिशयिकमोजः प्राणापानौच सहएकीभूताः मयिवर्तन्ते ऽत:पवर्योस्मान्नहिनस्ति // 1 // यन्म वार्ह स्पत्यापंक्तिः / यन्म मम / छिट्रम्अवखण्डितम् चक्षुषःहृदय For Private And Personal

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454