Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir धष्टाअधर्षितारक्षोभिःपुरस्तात् तांत्वांब्रवीमि / अग्ने त्राधिपत्ये सति प्रायभेदा: देहि / यात्वं* पुत्ववतौदक्षिणतोभवसि / तांत्वांववौमि इन्द्रमाधिपत्य मति प्रजाम्मेदाःमचंदेहि / यात्वंसुषदा स्वास्थया साध्वनिमन्तौदतीतिसुषदा / पञ्चाङ्गवसि तांत्वांवबौमि / देवमासवितः आधिपत्ये सतिच प्राधयन्न्यमिन्य जमाना इत्याश्रुतिः। यजियोह्यसौ आयुर्मेदा पुचवतोदक्षिणताइन्टुस्याधिपत्त्येप्प्रजाम्मैदा // सुखदा र पुश्चाद्देवस्य सवितुराधित्ताचक्षुम्मटाऽआपश्रुतिरुत्तरतोधातुराधिप त्तागयस्प्पोषम्मेदाई // वि तिरुपविष्ट्राइहस्प्पतुराधिपत्त्युओ। जोमेदाविश्वाभ्योमानापास्यस्याहिमनोरश्वासि // 12 // 2 उत्तरतोभवसि / तांत्त्वांवोमि / धातुराधिपत्य मति राय स्मोषम् धनसापुष्टिम्मेदाः देहि / यात्वंविधुति: विधारिणीउपरिष्टाद्भवसि / तांत्यांब्रवीमि हस्पते: प्राधिपत्य सति प्रो ज.मेदाः / दक्षिणतउत्तानेन पाणिनानिन्हुते। विश्वाभ्योमानाष्ट्रामास्याहि / सर्वाभयः माम्बातिभ्यः गोपायेति / इमामभिशाजपति / मनोरखासि / अश्वाहवा इयंभूत्वा मनुमुवाहेति श्रुतिः // 12 // 170. For Private And Personal

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454