Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir (1) अथधर्म धुग्होहनार्थं रज्जुमादत्ते // देवस्यत्वेतिवाख्यातम् / आददेगलामि / यतस्त्वम् अदित्यैरास्नासि // 1 // गामाह्वयति / इडएहि / अतस्मिंस्तच्छब्द स्तदतिदेशार्थः / हेइडे मानवि आइहि आगच्छ दोहाय / हेअदिते देवमातः एहि / हेसरस्वति वाक्एहि असावितिनामग्राहण____ * ट्रेवस्य॑त्वादेवस्य॑त्वासवितुप्पसर्व श्विनौ|हुन्भ्याम्यूष्णोह स्तब्भ्याम् आदित्यैरान्नांसि // 1 // इडुऽएहि॥ इडुएट्यदितऽ एहिसरस्वत्येहि // असावेवसावयमावेहि॥२॥ अदित्यैरास्न्ना विकच्चैः / असोधवलेएहि / त्रिः / आमन्त्रितस्येत्यादिरुदात्तः // 2 // अत्यै रास्नासीति गांपशेनप्रतिमुञ्चति अदित्यैरास्नासि / इन्द्राण्याउष्णीषः इन्द्राणी इन्द्रस्यपत्नी तसा: शिरोवेष्टनं त्वमसि // (1) का. देवस्यत्वेति रज्ज सन्दानमादायेडएहीति गमाह्वयति नाम्ना च त्रिरुच्चरपरेण गार्हपत्य गच्छन् / अध्वर्यु दैवस्यत्वेति रज्जु सन्दानमादाय गार्हपत्यस्य पश्चाहच्छन् इडएहीति वाक्यत्रयेण धर्मदुधां गामायति असावहीति गोर्नाम्ना चोच्चैस्त्रिवारमाह्वयतीति सूत्रार्थः // * देवस्यत्वाष्टोपमायत्वाक्षत्रस्यत्वादशकौत्रयोष्टाविठ शतिः // For Private And Personal

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454