________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir (1) अथधर्म धुग्होहनार्थं रज्जुमादत्ते // देवस्यत्वेतिवाख्यातम् / आददेगलामि / यतस्त्वम् अदित्यैरास्नासि // 1 // गामाह्वयति / इडएहि / अतस्मिंस्तच्छब्द स्तदतिदेशार्थः / हेइडे मानवि आइहि आगच्छ दोहाय / हेअदिते देवमातः एहि / हेसरस्वति वाक्एहि असावितिनामग्राहण____ * ट्रेवस्य॑त्वादेवस्य॑त्वासवितुप्पसर्व श्विनौ|हुन्भ्याम्यूष्णोह स्तब्भ्याम् आदित्यैरान्नांसि // 1 // इडुऽएहि॥ इडुएट्यदितऽ एहिसरस्वत्येहि // असावेवसावयमावेहि॥२॥ अदित्यैरास्न्ना विकच्चैः / असोधवलेएहि / त्रिः / आमन्त्रितस्येत्यादिरुदात्तः // 2 // अत्यै रास्नासीति गांपशेनप्रतिमुञ्चति अदित्यैरास्नासि / इन्द्राण्याउष्णीषः इन्द्राणी इन्द्रस्यपत्नी तसा: शिरोवेष्टनं त्वमसि // (1) का. देवस्यत्वेति रज्ज सन्दानमादायेडएहीति गमाह्वयति नाम्ना च त्रिरुच्चरपरेण गार्हपत्य गच्छन् / अध्वर्यु दैवस्यत्वेति रज्जु सन्दानमादाय गार्हपत्यस्य पश्चाहच्छन् इडएहीति वाक्यत्रयेण धर्मदुधां गामायति असावहीति गोर्नाम्ना चोच्चैस्त्रिवारमाह्वयतीति सूत्रार्थः // * देवस्यत्वाष्टोपमायत्वाक्षत्रस्यत्वादशकौत्रयोष्टाविठ शतिः // For Private And Personal