________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वत्समुत्सृजति / पूषासि / यथापूषा वायुपुष्टिमाप्यायति / एवंखमपि प्रस्नावनेन जगदुत्पत्तिबीजंपयाप्यायसि / वत्ममुन्नयति / धर्मायदीष्व / दयसि / रूपदयाकर्मापि यसउपदयांकुरु मासर्वमुपासौः // 3 // पित्वनेदोग्धि / अश्विभ्यांपिन्वख / अश्विभामर्थाय पिन्वस्वप्नाावयस्व / एवमेव सरई स्वत्यैइन्द्रायच / विषाभिमन्वयते। स्वाहेन्द्रवदिति / यद्द्यमानं स्कन्नतत्सुहुतमस्तु बून्द्रवत् सौन्द्राणयाऽष्णोषः॥पूषासिघुमायंदीष्ष्व // 3 // अभिश्वस्याम्पिन्न स्वसरस्वत्यैपिन्न्वखेन्द्रीयपिन्न्वस्व // स्वाहेन्द्रवत्स्वाहेन्द्रवत्स्वाहेन्द्र वत्॥४॥ वस्तु // स्तनः शशुयोवोमयोभूज़रत्नुधावसुविद्य / इन्द्रसंयुक्तम्इतित्रिः // 4 // स्तनमालभते / यस्तेस्तनः / विष्ट ब्वाग्देवत्या / वाग्देवीसरखतीतिश्रुतिः / यः तेतवस्तनः / कथंभूत: / शशयः / शौवप्ने / सुप्तइवास्ते अनुपभुक्तोन्यैः / यश्च-शिवम् मयोभूः मयःसुखम्भावयति सर्वभूतानाम् / यश्चरत्नधाः / रमणीयानांधनानांधारयिता / यश्चवसु वित् वसुविन्दति / यश्चसुदरः कल्याणदानः / धनवानपिसन् कश्चिन्नोत्सहतेदातुम् For Private And Personal