________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अतएवंविषाते / येनविश्वा / येनच विश्वावि श्वानि पुषासिपुष्णासि वार्याणिवरणीयानि / सरस्वति तस्तनम्इह / धातवे / धेटपाने / पानाय / अकःकुरु / गच्छति / उर्वन्तरिक्षमिति व्याख्यातम् // 5 // परीशासावादत्ते / गायत्रंछन्दोसि वैष्टुभंछन्दोसि / / ऋक्षुमहावीरंगृह्णाति / द्यावापृथिवीभत्रां त्वांपरिगृह्णामि। परीशासयोः द्याश्चपृथिवीच अध्यास्तः / सुदत्त्रः॥येनुचिप्रश्वापुष्यसिचाऱ्यांणिसरखतितमिहधातवेक॥ उर्वन्तरिक्षमन्वेमि॥५॥गायचञ्छन्दः॥ गायत्तञ्छन्दोसित्तेष्टुं / ज्छन्दोसियावापृथिवीभ्यान्चापरिगृहाम्म्युन्तरिक्षुणोपयच्छामि // इन्द्रागिश्वनामधूनसारघस्यधुर्मम्पातुबसवीवजंतुबाट ॥स्वाहासस्य / महावीरेचादित्यः / उपयमन्याउपगृह्णाति। अन्तरिक्षणोपयच्छामि। अन्तरिक्षण उपगृह्णामि। उपयमन्या अन्तरिक्षरूपेणसंस्तव: / पयसासिञ्चति // इन्द्राश्विना / हेइन्द्र हेअश्विनौ / मधुन:सारपस्य / सरघा मधुकृतः भ्रमरावऋत्विजः तैःकृतस्यसारघस्य मधुन:धर्मपातरसंपिवत / हेवसवः वासयितारः / यजतच वाट्वषट्कारेण / स्वाहासुहुतमस्तु / सूर्यस्यरश्मये / ___171. For Private And Personal