________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir वृष्टिवनये। वृष्ट:संभक्त्रं दावा। सूर्यस्यहवा एकोरशिमवृष्टियनिर्नामेतिश्रुति: // 6 // इतउत्तरं हादशवातनामानि यजत्यध्वर्युः। समुद्रायत्त्वे ति। एतस्माई समु ट्रात्सर्वामिभूतानि समुदबन्तीतिसमुद्रोवातः / समुद्राय त्वां हेप्रवर्दीवातायखाहा जुहोमि। इयमेवोत्तरवापि योजना | सरिराय। एतस्मात्सरिरात्सर्वाणिभूतानि लब्धकार्याणिसन्ति। सहईरतगछति। स्थरप्रश्मयवृष्टिवनये // 6 // मुमुवाय॑त्वा॥ ब्वायुस्वाहासगिराय॑त्वा व्वायुवाहा // अनाधृष्ष्यायत्बाब्वायुस्वाहांप्प्रतिधृष्ष्याय॑त्वा वातायुस्वाहा // अवस्यवैत्त्वाब्वायुस्वाहाशिमुिदायत्वावायु स्वाहा // 7 // इन्ट्रीयत्वा // ब्बसुमतेदवतुस्वाहेन्द्रायत्वादित्यवतु / अनाधृष्याय अशक्याय आधर्षितुम् / अप्रतिधृष्याय अशक्याय प्रतिधर्षितुम् / अवसावे अवनशीलाय / अशिमिदाय ।।शिमौतिकर्मनाम / क्ले शात्मकञ्चैतत् / अक्लेशदाय // 7 // इन्द्रायत्त्वा। डी इन्द्रायत्वा वसुमतेरुद्रवतेखाहा। इन्द्रायत्त्वा आदित्यवतेस्वाहा। इन्द्रायत्वा अभिमातिध्ने / शिवम् For Private And Personal