Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir धर्मः। बांयुवाम् हेअश्विनो। अनुदेववीतये। ततोनन्तरम् देवतर्पणायनमस्करोत्त्वितिवाक्यDo शेषः / मधुमाध्वीभ्याम् / मधुनामब्राह्मणंतद श्विभ्यांददौदधाङ्डाथर्वणाः / तदेतदुक्तम् / मधुमा धूचीभ्याम् / मधुब्राह्मणं प्रतिअञ्चतोगच्छत: तोताभ्यामध्वञ्चनाभ्याम् / शेषंपूर्ववव्याख्य यम् // 18 // , हृदेत्त्वा / परोनिक् / हृदेत्वाहृदया,त्त्वांस्तुमइतिशेषः। एवंमनसे त्वांस्तुमः / दिवे अर्थाय सबस्यब्वचसस्प्पते // देवश्श्रुत्त्वन्देवधर्ममदेवोदेवान्न्पायव प्पा 0 वीरनुवान्देवोतये॥ मधुमावोब्भ्याम्मधुमाळूचीब्भ्याम्॥१८॥ हुदे / हि त्वा॥मनसेत्त्वादिवेत्वा सूर्थीयत्वा // जोऽध्वरन्दिविवेषु / / धेहि // 16 // पितानः // पितानोसिपितान बोधिनमस्तेऽअस्तुमा / त्वांस्तुमइतिशेषः / मूर्यायत्वा सूर्यतर्प णायलास्तुमः / यत्माच सर्वकार्येषुत्वामेवस्तमः / अतोव्रमः / अईः अवहितचितःसन् अध्वरन्दिविदेवेषु धेहिनिधेहि स्थापय / 16 // पितानोसि / गायत्री। यतश्चत्वम् पिता नःअस्माकमसिभवसि / अतोब्रवीमि / पितेवभूत्वा न:अस्मान् वोधिवोधयसर्वथा / नमः तेअस्तु मामाहिंसोः हिंसौथा: / पत्नीवाचयति महावीरमीक्षमाणाम् / For Private And Personal

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454