Book Title: Uvvatbhashya
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 417
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir नसह। यश्वसंमत संगछते दैवेमसवित्रासह / यश्चसमरोचिष्ट मरोचतेदीप्यते सूर्येणसहस्पईयन् / तंवयंस्तुम इतिवाक्यशेषः / स्वाहाकार: आदित्यप्रौणनार्थः / यश्चस्वाहा अग्निःसंगत। संगच्छते। तपसाअदित्य संवधिनासह / यश्चसंगत | संगच्छते दैव्य नसबिनासह / सयममारुचत। ममरोचतसंरोचतेमणसह स्पईयन / तंवयंस्तुमतिवाक्यशेषः // 15 // धर्ता-र दिवः। अहती। धर्मस्तुति: / योयंधाधारबिता दिवःालाकसा। यश्चतपस: रश्मिजारग्निनांगतुसन्टेवनसवित्रासहसूर्येणारोचिषु // स्वाहासमुग्निस्त सागतुसन्दैव्ये नसञ्चितासम्सूयेणारूरुचत // 15 // धुर्ताटिव // धुर्तादिवो विभातितपंसस्पृथिव्यान्धुर्तादेवोदेवानाममर्त्यस्तपो / जा // ब्वाचमुस्म्मेनियच्छदेवायुवम् // 16 // अपंथ्यडोपाम् // अप N लसा धर्ता / विभातिचपृथिव्याम् अवस्थितः / धर्त्ताधारयिताच देवानाम् / स्वयंचदेवः / अमर्त्य :मनुध्यधर्मरहितः। तपोजाः / तपःआदित्यः तम्माज्जायते / सोयम्वाच म् अस्मेअस्मासु / नियच्छ / नियच्छत्वितिपुरुषव्यत्ययः / निगृह्णातुस्थापयतु / देवायुवम् / यादेवान यौतिमिश्रयति आगमयति सातथोक्तातांदेवायुवम् // 16 // अपश्यन् / त्रिष्ट / आदित्यात्मनाधर्मस्तुतिः / For Private And Personal

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454