________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir नसह। यश्वसंमत संगछते दैवेमसवित्रासह / यश्चसमरोचिष्ट मरोचतेदीप्यते सूर्येणसहस्पईयन् / तंवयंस्तुम इतिवाक्यशेषः / स्वाहाकार: आदित्यप्रौणनार्थः / यश्चस्वाहा अग्निःसंगत। संगच्छते। तपसाअदित्य संवधिनासह / यश्चसंगत | संगच्छते दैव्य नसबिनासह / सयममारुचत। ममरोचतसंरोचतेमणसह स्पईयन / तंवयंस्तुमतिवाक्यशेषः // 15 // धर्ता-र दिवः। अहती। धर्मस्तुति: / योयंधाधारबिता दिवःालाकसा। यश्चतपस: रश्मिजारग्निनांगतुसन्टेवनसवित्रासहसूर्येणारोचिषु // स्वाहासमुग्निस्त सागतुसन्दैव्ये नसञ्चितासम्सूयेणारूरुचत // 15 // धुर्ताटिव // धुर्तादिवो विभातितपंसस्पृथिव्यान्धुर्तादेवोदेवानाममर्त्यस्तपो / जा // ब्वाचमुस्म्मेनियच्छदेवायुवम् // 16 // अपंथ्यडोपाम् // अप N लसा धर्ता / विभातिचपृथिव्याम् अवस्थितः / धर्त्ताधारयिताच देवानाम् / स्वयंचदेवः / अमर्त्य :मनुध्यधर्मरहितः। तपोजाः / तपःआदित्यः तम्माज्जायते / सोयम्वाच म् अस्मेअस्मासु / नियच्छ / नियच्छत्वितिपुरुषव्यत्ययः / निगृह्णातुस्थापयतु / देवायुवम् / यादेवान यौतिमिश्रयति आगमयति सातथोक्तातांदेवायुवम् // 16 // अपश्यन् / त्रिष्ट / आदित्यात्मनाधर्मस्तुतिः / For Private And Personal