________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir o यमहमपश्यम् / गोपांगोप्तारम् / अनिपद्यमानम् अनालम्बनेअन्तरिक्षेगच्छन्नासौपतति / आचपराच हो पथिभिश्चरन्तम् / आचरन्तंच आगच्छन्तंच पराचरन्तंच / परागच्छन्तंच / पथिभिः देवैःसह / ससधौचौ: / सएकससध्रोचीः सहस्यसधिरादेश: / सहाञ्चना: 'दिशोरश्मिन्वासहस्रम्। सबिषूची: / विषु इतिनिपातोनानाबचनः / अञ्चते:परंक्विम् / नानाञ्चना: दिश: नानाञ्चनान्वारश्मीन् / वसान: आच्छादयन् / आवरीवति / पुन:पुनरावर्तते / भुवनेषु विषुलोकेषु / अन्तर्मध्येवावस्थितः // 17 // श्यङ्गोपामनिपद्यमानुमाचपरांचपुथिभिश्च्चरन्तम् // मुसुट्टीची स चिपूंचीवनऽावरोवर्तिभुवनेष्वन्तः // 17 // विश्वासाम्भु वाम विश्वासाम्भुवाम्पतेविपर्वस्यमनसस्पतेविश्वस्यब्वचसस्प्प विश्वासांभुवाम् / सर्वासांपृथिवीनांपते हेप्रवयं / विश्वसामनसः सर्वसाप्राण्याश्रयसामनसः / / पते / विश्वसावचस: सर्वसात्रयौलक्षणसावचस:पते सर्वस्यवचस: सर्वसालौकिकसावचसःपते / त्वां स्तुमइतिशेषः / यतश्च त्वंदेवश्रुत् देवैःश्रुत: अतीत्वांयाचे। हेदेवधर्मत्वंदेवःसन् देवान्पाहिगोपाय। अवप्रावीरनुवांदेववीतये / अनसत्रे अस्मिन्नवसरेवा / प्रावीरितिपुरुषच्यत्ययः / प्रावतुतयं यतु त्रिम For Private And Personal