Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अतएवंविषाते / येनविश्वा / येनच विश्वावि श्वानि पुषासिपुष्णासि वार्याणिवरणीयानि / सरस्वति तस्तनम्इह / धातवे / धेटपाने / पानाय / अकःकुरु / गच्छति / उर्वन्तरिक्षमिति व्याख्यातम् // 5 // परीशासावादत्ते / गायत्रंछन्दोसि वैष्टुभंछन्दोसि / / ऋक्षुमहावीरंगृह्णाति / द्यावापृथिवीभत्रां त्वांपरिगृह्णामि। परीशासयोः द्याश्चपृथिवीच अध्यास्तः / सुदत्त्रः॥येनुचिप्रश्वापुष्यसिचाऱ्यांणिसरखतितमिहधातवेक॥ उर्वन्तरिक्षमन्वेमि॥५॥गायचञ्छन्दः॥ गायत्तञ्छन्दोसित्तेष्टुं / ज्छन्दोसियावापृथिवीभ्यान्चापरिगृहाम्म्युन्तरिक्षुणोपयच्छामि // इन्द्रागिश्वनामधूनसारघस्यधुर्मम्पातुबसवीवजंतुबाट ॥स्वाहासस्य / महावीरेचादित्यः / उपयमन्याउपगृह्णाति। अन्तरिक्षणोपयच्छामि। अन्तरिक्षण उपगृह्णामि। उपयमन्या अन्तरिक्षरूपेणसंस्तव: / पयसासिञ्चति // इन्द्राश्विना / हेइन्द्र हेअश्विनौ / मधुन:सारपस्य / सरघा मधुकृतः भ्रमरावऋत्विजः तैःकृतस्यसारघस्य मधुन:धर्मपातरसंपिवत / हेवसवः वासयितारः / यजतच वाट्वषट्कारेण / स्वाहासुहुतमस्तु / सूर्यस्यरश्मये / ___171. For Private And Personal

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454