________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir वमादयः / तान्युनःपरमेश्यपश्यत् / प्राजापत्योविमुखइति तस्यमंत्रगणस्यसंज्ञा। अग्निठ हृद- येमेत्याश्वमेधिकाः आअध्यायात् प्रजापतेरापंम् / परिशिष्टं दध्यङाथर्वणोपश्यत् / दध्यङ् हवा आथर्बणइत्येवमादिकया श्रुत्यातद्भाव प्रतिपद्यते / ऋचं वाचम् / प्रवयं स्थादावन्तेच शान्तिकरणोधाय: / विश्वेदेवा आग्निकानामाश्वमेधिकानांच मंत्राणाम् दूहसमानातम् ई दिवाकौर्तिसामान्यात् / प्रथमकण्डिकायजुः / ऋचंवाचं प्रपदो प्रविशामियामिवा / एवंम्प्रपंडाचक्षुः श्रोच मद्य॥ ब्वागोजः सुहौजोमयिप्राणापानौ॥१॥ वन्न्में // च्छुिञ्चक्षुषोहृटयस्युमनसोवातिटसम्बहुस्प्पतिर्मे तह मनोयजुः सामग्राणंचक्षुः श्रोत्रमितिव्याख्येयम् / नहित्यौविद्या प्रपन्नग्य प्रवर्दी आयुषोविनाशंकुर्यात् / तथाजामन: प्राणः चक्षुः श्रोत्राणि प्रपन्नस्य सप्तदशं तत्प्रजापतेर्लिङ्गमुपलक्षितम् / अथै वसति / वाक् ओजोवल मानसं धृष्टतानाम / पुनरोजोग्रहणमादरार्थम् / एतदुक्तं भवतिवाक्च अतिशयिकमोजः प्राणापानौच सहएकीभूताः मयिवर्तन्ते ऽत:पवर्योस्मान्नहिनस्ति // 1 // यन्म वार्ह स्पत्यापंक्तिः / यन्म मम / छिट्रम्अवखण्डितम् चक्षुषःहृदय For Private And Personal