________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir शुच दधमितिव्याख्यातम् / / 21 / / अम्मात्त्वम् / गायत्रीयजुरन्ता एवाबाहुति: / अनिरुताग्नेयी। अस्माद्यजमानात् / हेअग्ने त्वम् अधिजातोसि यतःअतोत्रवीमि / अयंपुनर्जायमानः त्वत्त्त्वत्तः जायतानुत्पद्यताम् / असावितिनामग्रहणम् तद्यथा देवदत्तः। वर्गायलोकाय स्वर्गलोकप्रात्यप्प्रथा अनुशोशुचटुघम् / / 21 // अस्म्मात्वम्॥ अस्म्मात्त्वमधिजातो सिक्वयायताम्पुनः॥ सौस्वर्गायलोकायुवाहा // 22 // [12] इतिसंहितापाठपञ्चविशोऽध्यायः // 35 // * चंब्वाचम् // ऋचुव्वाचम्प्रबहामनीयजु ; प्प्रपद्यसामप्माण र्थम् / त्वत्तोह्ययंजायमान: त्वद्दश्यएवस्थादित्यभि प्रायः / स्वाहेतिसंप्रदानमस्तु // 22 // इति उव्वटकृतौ मन्त्रभाष्य पञ्चविंशत्तमोध्यायः // 35 // (1) इदानीं प्रवाग्निकाश्वमेधोपनिष त्मवद्दामंत्रा स्तान्व्याख्यास्यामः / तत्राग्निका उग्रश्चेत्य ( 1 ) का. शान्तिकरणमाद्यन्तयोः / ऋचं वाचमिताधायेन शान्तिकरण कार्यम् साधयाये मन्त्रपाठे प्रवर्दी मन्त्रादावस्याधयायस्य दर्शनात् // * ऋचवाचषोडशद्यौःशांतिरष्टौहोचतुर्वि: शतिः / शिवम For Private And Personal