________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir 3 (1) यज्जागतः / षट्कण्डि कास्त्रिष्टुभो मनोदेवत्याः / अस्मिन्नधधाये लैङ्गि कोविनियोगः / लिङ्गचसामर्थ्यमुच्यते। अभिधा नशक्तिः / यन्मनः जागतः पुरुषसा दूरम् उदेतिउगच्छति चक्षुःप्रभृतौन्यपेक्ष्य / यच्चदेवम् देवोविज्ञानात्मा सोनेनगृह्यत इतिदेवम / उनञ्च / मनसैवानुद्दष्टव्य मेतदप्रमेयं ध्रुवमिति / तदुसुप्तस्य तदःस्थाने यदोसृत्ति: / उवार:समुच्चयार्थीयः / यच्चमम: * बज्जाग्ग्रंत // वज्जाग्ग्रंतीदरमुदैतिदैवन्तटुसुप्तस्यतथैवैति // दुरङ्गमज्योतिषाज्योतिरेकन्तन्न्ोमनः शिवसंकल्पमस्तु // 1 // सुप्तसा तथैवतेन वप्रकारेणएति / यच्चदूरंगमम दूरंगच्छतौतिदरंगमम् / अतीतानागतवर्तमानव्यवहितविप्रकष्टगहोट / ज्योतिषांथोत्बादौनां विज्ञाननेतृणां मधएकमेवज्योतिः / तत् / मेमनः शिवसंकल्पम् / संकल्पःकाममृलपदार्थसास्त्रयादेः सुरूपताज्ञानवतः कामप्रभृति / शान्त संकल्पम अस्तुभवतु // 1 // येनकर्माणि / येन मनसा सताकर्माणि / अपस: अपइतिकर्मनाम (1) अनारभ्याधीतोऽध्यायः आ पिटभेधात् आदित्ययाज्ञवल्कादृष्टा मन्त्राः पाठे विनियुक्ताः // षड़चस्त्रिष्ट भो मनोदेवत्याः शिवसङ्कल्पदृष्टाः / * यज्जाग्रतःपंचनद्यासोमोधेनुमाकृष्ण नपूषन्तवदशकानतदष्टौषडष्टापंचाशत् // For Private And Personal